________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- वर्षलदं यावन्निर्मलं चारित्रं प्रपाव्य तृतीयदेवलोके स सनत्कुमोरेंद्रो जातः, एकावतारे च मोदंग पनि मिष्यति. ॥ इति श्रीतपःकुलके सनत्कुमारचक्रिकथा ॥
गाया-गोवंभगानगजिणी-वंगिणीघायाश्गुरुथपावाई॥ काऊणवि कणयं विव । तवेण २३५ | सुठो दढप्पहारी ॥ ६ ॥ व्याख्या-गौर्दिजो गर्नो गर्भिणी ब्राह्मणी, एतेषां चतुर्णा घातादिरूपगुरुपापानि कृत्वापि यो दृढप्रहारिनामा चौरः कनकमिव तपसा शुछो जातः ।। ६ ।। दृढपहारिकथा चेचं-कस्मिंश्चिद्ग्रामे एको ब्राह्मणोऽवसत. तस्य पुत्रो नीतिरहितो लोकैः सह युध्यते. तदा लो. | कपूत्कारतो दुर्गपालेन स नगरादहिर्निष्कासितः, ततो निःसृत्यासौ चौरपल्टयां गतः, पलिपतिना च स पुत्र शति कृत्वा रदितः, धाट्यादिषु च लोकानां दृढप्रहारदानात्स दृढपहारीति लोके विख्यातो बव. पल्लीपतिमरणानंतरं स पल्लीपतिर्जातः, अथैकदा कुशस्थलपुरे तेन धाटी पातिता, तदा जन्मदरिद्रिदेवशर्माभिधब्राह्मणस्य गृहं तेन बुंटितं, हिजो यष्टिमादाय तंप्रति धावितस्तदा दृढपहा रिणा करवालेन स विधा कृतः, अंतरागता गौरपि तेन खनेन व्यापादिता, तस्तस्य द्विजस्य ग. निणी भार्या कटुकवचनैस्तं तर्जयामास, तदा सापि तेन खनेन मारिता, तस्या नदरामर्नोऽपि प.
For Private and Personal Use Only