SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना- वर्षलदं यावन्निर्मलं चारित्रं प्रपाव्य तृतीयदेवलोके स सनत्कुमोरेंद्रो जातः, एकावतारे च मोदंग पनि मिष्यति. ॥ इति श्रीतपःकुलके सनत्कुमारचक्रिकथा ॥ गाया-गोवंभगानगजिणी-वंगिणीघायाश्गुरुथपावाई॥ काऊणवि कणयं विव । तवेण २३५ | सुठो दढप्पहारी ॥ ६ ॥ व्याख्या-गौर्दिजो गर्नो गर्भिणी ब्राह्मणी, एतेषां चतुर्णा घातादिरूपगुरुपापानि कृत्वापि यो दृढप्रहारिनामा चौरः कनकमिव तपसा शुछो जातः ।। ६ ।। दृढपहारिकथा चेचं-कस्मिंश्चिद्ग्रामे एको ब्राह्मणोऽवसत. तस्य पुत्रो नीतिरहितो लोकैः सह युध्यते. तदा लो. | कपूत्कारतो दुर्गपालेन स नगरादहिर्निष्कासितः, ततो निःसृत्यासौ चौरपल्टयां गतः, पलिपतिना च स पुत्र शति कृत्वा रदितः, धाट्यादिषु च लोकानां दृढप्रहारदानात्स दृढपहारीति लोके विख्यातो बव. पल्लीपतिमरणानंतरं स पल्लीपतिर्जातः, अथैकदा कुशस्थलपुरे तेन धाटी पातिता, तदा जन्मदरिद्रिदेवशर्माभिधब्राह्मणस्य गृहं तेन बुंटितं, हिजो यष्टिमादाय तंप्रति धावितस्तदा दृढपहा रिणा करवालेन स विधा कृतः, अंतरागता गौरपि तेन खनेन व्यापादिता, तस्तस्य द्विजस्य ग. निणी भार्या कटुकवचनैस्तं तर्जयामास, तदा सापि तेन खनेन मारिता, तस्या नदरामर्नोऽपि प. For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy