________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१५
दाना | साजनीति कृत्वालापिता स्वकीयं मृगावतीति नाम कथयित्वा सकलमपि निजवृत्तांतं निवेदयावृत्ति मास. ततस्तेन सा ब्रह्मतितापससमीपे समानीता, तेनापि च सा पुत्रीति कृत्वा मानिता. कियदिवसानंतरं गर्भवत्या तथा शुनसमये पुत्रैकः प्रसूतस्तस्य जन्मोत्सवानंतरं ब्रह्मदतिना चिंतितं वावस्यास्य किं नाम दीयते ? श्तो 'बालस्यास्य उदयन इति नाम देयं एवंविधा गगनवाणी जाता. तदा हृष्टेन कुलपतिना तस्य ' उदयन' इति नाम दत्तं क्रमेण बालोऽसौ सकलकला संपूर्णो वृद्धिं प्राप्तः सन् महाबलवान् योद्यो जातो हस्तिना सहापि युद्धं करोति, कस्यापि तिरस्कारं न सदते, सोऽयं दुर्धर उदयनकुमारोऽस्ति यहं च सैष विश्वतितापसोऽस्मि व्यस्य बालस्य माता मृगावत्यप्यधुनात्र समायास्यति, यथैवममृतरसधारातुल्यानि तस्य वचनानि श्रुत्वा शतानीको राजा - त्यंतं प्रमुदितो दस्तावग्रे कृत्वा तं तापसकुमारप्रति कथयामास हे पुत्र त्वमव ममोत्संगे समागछ ? तत् श्रुत्वाऽपरिचितेनोदयनेन कथितं विना शतानीकं मां पुत्र इति कथनपरस्य पार्श्वेऽप्यहं न समागवामि इतस्तव तापसीवृंदपरिवृता तारकगणवेष्टितशशिलेखेव परिहितवल्कलवस्त्रा मृगावती ब्रह्मजूतिकुलपतिप्रणामाय समागता. तां विलोक्य समुपलक्ष्य च गतधैर्येण राज्ञा प्रोक्तं हे प्रिये वर
For Private and Personal Use Only