________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- चकार. अथ कतिविद्दिवसानंतर राज्या निजधात्रीमातुः पुरो निजप्रतिज्ञावार्ता कथिता. धात्र्या
प्रोक्तं त्वं चिंता मा कुरु ? तवेमां प्रतिझामहं पूरयिष्यामीत्युक्त्वा तामाश्वासयामास. अथ क्रमेण त. या झातं यत्सुदर्शनोऽष्टमोप्रमुखपर्वणि पौषधं गृहीत्वा कस्मिंश्चिनून्यगृहे कायोत्सर्गस्थस्तिष्टति. अय कार्तिकपूर्णिमायां कौमुदीमहोत्सवे समागते सति राजादिनगरलोका वनमध्ये गताः, राझी तु नि जदेहापाटवमिषेण निजप्रासादे एव स्थिता. अथ धात्री प्रथमत एव निर्मितां सुदर्शनसदृशी काष्ट. मयों प्रतिमां सुखासने संस्थाप्य सखीभिः परिवृता यदप्रतिमोत्सवमिषं कुर्वाणा राजदुर्गप्रतोख्या व | हिर्निर्गता. प्रतोलीरदकैश्च सा काष्टमयी यदापतिमा दृष्टा. बहिरागत्य तां प्रतिमां गुप्तापवरके संस्था प्य शून्यगृहे कायोत्सर्गस्थं सुदर्शनं मार्जारी मूषकमिवोरपाट्य सा तस्मिन सुखासने स्थापयामास, पुनस्तेनैव मार्गेण राजाप्रतोदयां समागता, सविश्वासैरारदकैरनिवारिता सुदर्शनयुतं सुखासनं रा झीसमीपे समानयत्. राझी तं दृष्ट्वा हृष्टा सती विविधहावभावान् प्रदर्शयंत। कटादविक्षेपपूर्वकं त. स्मै भोगप्रार्थनां चकार. सुदर्शनस्तु मेरुरिव तस्या विविधवचनपपंचचंडवातैरहब्ध एव कायोत्सर्ग ध्याने स्थितः, तदा तया निर्लऊया स्वकीयवस्त्राणि परित्यज्यानेकविधानुकूलोपसर्गास्तस्य कृतास्त.
For Private and Personal Use Only