SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना- मुनिहृदयं वज्रनिर्मितमिव मनागपि नो भिन्नं. अथ स्वकीयोपांगेक्षणप्रचंडानिलैरपि सुमेरुमिव तं निश्चलं विज्ञाय मस्तकन्यस्तांजलिः कोशावेश्या निजापराधमेवं दामयामास, हे महामुने मोहद शावशंगतया मया भवतः दोनाय योऽपराधः कृतः स मयि कृपापरैर्भवन्तिः दमाविषयीकार्यः. इति १७ए श्रुत्वा स्थूलनद्रमुनिनोक्तं हे कोशे संसारबिलोद्भवा एते विषयविषनुजंगमा निजविषानलज्वलज्ज्वालाभिः प्राणिनां चैतन्यधनं दाणादेव भस्मीकरोति, अतस्त्वमपि निजचैतन्यधनरदणकृते वि. विधोपदेशमणिमंत्रधारामंमितं जिनोपदिष्टघनागमामृतनिकुखं स्वीकुरु ? ततः प्रबुध्या तया श्रावि कात्वमंगीकृतं. अथ वर्षाकाले व्यतीते सति पंचाननगहनगुहानिवास्यादयस्ते त्रयोऽपि वाचंयमा अखमितानिग्रहा गुरुसमीपमुपाययुस्तदा गुरुभिः स्वासनास्किंचिडाय सन्मानपूर्वकं तेन्यः प्रोक्त महो भवद्भिर्डष्कर कार्य कृतं. शिष्या अपि गुरुन्नमस्कृत्य स्वासनान्यलंचक्रुः. तो महात्मा स्थूल. भद्रोऽपि निजपवित्रपादन्यासरुपाश्रयमिमलंचकार. तदर्शमात्रत एव तदखमब्रह्मचर्यमाहात्म्यदवरकाकृष्ट श्व गुखोऽपि ससंब्रममासनादुबायोपाश्रयहारागतं स्थूलभद्रमहामुनिममंदानंदोद्गारसन्निनैः | स्वागतादिवचनामृतरसैर्महादरेण ब्रह्मचारिशिरोमणित्वराज्यानिषेकं कुर्वाणा व स्वपयामासुः, हे For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy