________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वाता
दाना सर्वेषां तत्तत्करणे योग्यतां विज्ञायादेशा दत्ताः, अथ ते लयोऽपि शिष्या निजनिजस्थाने गताः, ।
स्थूलनाद्रमुनिरपि कोशावेश्यागृहे समायातः, कोशा तं वीदय हृष्टा सती चिंतयामास नूनमेष को. '| मलकमलसुकुमालः खगधारातीवं चारित्रं पालयितुमशक्नुवन् मम जाग्यदवरकाकृष्ट श्वात्र समाया
तोऽस्तीति विचिंत्य सा सहसान्युताय सन्मुखमागत्य हृदयगतस्नेहोद्गारानिष्कासयंतीव स्वागतं स्वा. मिन्नित्यादिविविधस्नेहालापानुच्चरंती नानाप्रकारान् हावभावान कुर्वती जगाद. हे स्वामिन मम दा. स्या साझामादिशध्वं? स्थूलभजेणोक्तं हे कोशे चतुर्मासावधिस्थितिकृते तव चित्रशालां समर्पय ? वेश्ययोक्तं स्वामिन्नहमपि त्वदी यैवास्मि तर्हि चित्रशालाया मार्गणे प्रश्नः कः! स्वामिन् सुखेनैव मम हृदये श्व चित्रशालायां निवासं कुरुत? अथ दमितमदनविकारः स्थूलनद्रो महामुनिश्यार्पितचित्रशालायां धर्मध्यानपरः स्थितः, ततो हृष्टया कोशया पझरसोपेतानेकप्रकाररसवती निष्पाद्य स नोजितः, नोजनानंतरं सकलशृंगारगासुरा पादारुणनखांशुनिकरैर्मदनार्कोदयं दर्शयंत निजोरुणा मदनगंधगजेंद्रबंधनकृते स्वर्णस्तंभवित्रमं प्रकटयंती मुष्टियाएकटीतटेन मृगेंद्रकटीगर्वमपि खर्वयंती निजपीनतुंगकग्निोरुस्तनयुगलदंनेन यूनां मदनोदधिपारप्रयाणार्थ कुंनौ दर्शयंती स्वकीयवदनेंदू. )
For Private and Personal Use Only