________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६७
दाना| बहु प्रेर्यमाणापि सुलसा तं मायाविनं निश्चित्य निजसम्यक्त्वनंगनयात्तत्र न गता. चतुर्थ दिने
निजलब्धिशक्तितः समवसरणरचनपूर्वकं तेन तीर्थकररूपं प्रकटीकृतं, तथापि निश्चलमानसा सुलसा नागता. ततोंबडः स्वकीयमूलरूपं प्रकटीकृत्य सुलसागृहे समागतस्तदा सुलसयान्युडानस्वागत प्रश्नादिपूर्वकं तस्यादरः कृतः, ततोबडेन यदि नगवतोक्तो धर्मलानस्तस्यै कथितस्तदा हर्षेण रोमो.
मोरफुल्ल गात्रया तया श्रीवीराय नमस्कारः कृतः. अथांबडः प्रोवाच हे सुश्राविके मया श्रुतं यदत्र नगरादहिब्रह्मादिदेवाः समागता आसन त्वया ते वंदिता न वा ? सुलसयोक्तं हे अंबम सम्यक्त्वी जीवः कथं रागादिदोषदृषितांस्तान वंदते ? किं चैवंविधा इंद्रजालिका जगति बहवः संति, श्रहं क दाचिदपि मिथ्यात्विनां संगं न करोमि. पुनरंबडेनोक्तमिह खत्यु पंचविंशतितमस्तीर्थकरोऽपि किं समागतोऽनृत् ? सुलसयोक्तं हे अंबड त्वं शुष्श्रावकीय कयमेवं मिथ्यावचनं श्रद्दधसि ? तीर्थकराश्चतुर्विशतिरेव श्रीवीरेण कथिताः संति. इति तस्या दृढसम्यक्त्वं निश्चित्यांबडेन स्वकृततत्स्वरू पादिवृत्तांतनिरूपणपूर्वकं निजापराधः दामितो गतश्च तां मुहुर्मुहुः प्रणम्य स्वस्थानं प्रति. सुलसापि निरतिचारतया धर्ममाराध्यानशनं कृत्वा देवलोके गता. अागामिचतुर्विशत्यां च तस्या जीवः पंच ।
For Private and Personal Use Only