SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना पदौ दितौ स्वर्णपंजरे च स निक्षिप्तः, अथ तत्रस्थेन तेन चिंतितं धिगस्तु मांप्रति यन्मया पूर्व नवे चारित्रं विराई तेनात्र नवे मम पारवश्यं संप्राप्तं. अथ गृहीतनिजाभिग्रहपालनबहादरोऽयं जिनदर्शनवंचित थाहारं परित्यज्यानशनं गृहीत्वा सौधर्मे देवलोके देवो जातः. सुलोचनापि शु. कशोकविरहातुराऽनशनं प्रतिपद्य सौधर्मदेवलोके शुकदेवप्रिया जाता. ततश्युत्वा हे राजन स शु. कजीवस्त्वं जातः, सुलोचनाजीवस्तु कलावती जाता. एवं भवांतरेऽनया यत शुकपदादयं दितं ते. न कर्मोदयेन त्वयैतस्या हस्तौ दिती. एतत् श्रुत्वा नृपराश्योर्जातिस्मरणं समुत्पन्नं, स्वपूर्वनवान विलोक्य वैराग्येण तान्यां चारित्रमंगीकृतं, ततः कालं कृत्वा तौ देवी जातो, कालांतरे मोक्षे च गमिष्यतः ॥ इति शीलकुलके कलावतीकथा । गाथा-सीलवईए सीलं । सकर सक्कोवि वन्निनं नेयं ।। रायनिनत्ता पुरिसा । चनरोवि प. वंचिया जीए ॥ १० ॥ व्याख्या-शीलवत्याः शीलंप्रति शक्रोऽपींद्रोऽपि वर्णयितुं न समर्थो नव ति, यतः शीलगुणा अनंताः, इंडस्य च मतिः स्वल्पा, यया शीलवत्या राज्ञा नियुक्ताश्चत्वारोऽपि जनाः प्रवंचिताः संकटमध्ये निदिप्ताः, अर्थाचतुर्निधूर्तजनैरिति प्रतिज्ञा कृता ययं शीलवती मुं. For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy