SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CI दाना- स तां स्वाश्रमे समानीतवान्. ततस्तां खितामाश्वास्य तापसेन पृष्टं हे पुत्रि! त्वं कस्य नार्या? कः । जन स्माचासन्नप्रसविन्यप्यरण्यमध्ये समागता? तत श्रुत्वा कलावत्या स्वकीयः सकलोऽपि वृत्तांतस्तापसा य कथितः, कृपाबुना तापसेन सा पुनरप्याश्वास्य स्वाश्रमे रदिता. धर्मध्यानयुता सा तत्र सुतसहि| ता निजसमयं गमयांचकार. अथ मातंगीयुगलेनालंकारसहितं कलावतीकरयुगलं राझोऽग्रे मुक्तं, राजा तदलंकारं यावद् गृह्णाति तावत्तद्वंधुजयसेनकुमारनामांकितं दृष्टं, ततः संब्रांतेन राज्ञा तस्याः सखी तविषये पृष्टा, त. योक्तं स्वामिन् देवशालनगरागतप्रधानपुरुषाणां हस्तेन राश्या जात्रा जयसेनेनानुषणवस्त्रादीनि निजनगिनीकृते प्रेषितान्यजवन् , तत श्रुत्वा राज्ञा ते प्रधानपुरुषा बाह्य पृष्टास्तदा तैस्तथैव यथास्थितवृत्तांतो निवेदितः, तत श्रुत्वा राजा वजाहत व निश्चेतनीय मौ पपात. प्रधानादिनिः शीतलानिलजलादिभिः सचेतनीकृतो नृपो विविधान विलापान कर्तु प्रवृत्तः, विरहानलोद्द्वतांगार राशिभिस्तन्मुखकमलं म्लानिं प्राप्तं. सुःखव्याकुलोऽसौ वह्नौ प्रवेष्टुं समुद्यतोऽनृत्. तदा दत्तव्यव| हारिणा समागत्य राज्ञे विज्ञप्तिः कृता, हे स्वामिन सप्तदिवसावधि त्वं प्रतीदास्व यावदहं तत्र गत्वा For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy