________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३१
दाना- हमपि तेषामेव सुगुरूणां शरणमंगीकरिष्यामि, यतो हे राजन् मह्यमाझा देहि ? रामेणापि तस्या
अत्याग्रहं विनिश्चित्याझा दत्ता. वैराग्यपरंपरया तया बहुपरिवारेण सह दीदा गृहीता. घनघातिक| मेधनदहनकदाहनिनानि विविधानि तपांसि तप्त्वा कालं कृत्वा सा माहेंद्रपदवी प्राप्ता, ततोऽनुक्रमेण च मोदं यास्यति. ततो द्वादशसहस्रवर्षायुःदये लक्ष्मणः कालं कृत्वा चतुर्थे नरके गतः, श्री. रामेण विरहातुरेण पएमासं यावन्मृतलदमणशरीरमुत्पाव्य व्रमितं, ततो देवीतजटायुपदिजीवेन प्रतिबोधितो रामस्तस्यामिसंस्कारं कृत्वा दीदां गृहीतवान्. एकदा कायोत्सर्गस्थितस्य रामस्य परीदपकृते शक्रेण सीतारूपं तस्याग्रे प्रकटीकृतं, परं रामस्तु निश्चल एव स्थितः. प्रांते श्रीरामर्षिः शत्रु जयतीर्थे समागत्य केवलज्ञानमासाद्य मोदं गतः, रावणलदमणावपि कतिचिद्भवांतरे मोदं गमि. ध्यंति. ॥ इति शीलकुलके सीताकथा ॥ ___गाथा-चालणीजलेण चंपाए । जीए उग्घामियं वारतिगं ॥ कस्स न हरेश चित्तं । ती.
ए चरियं सुभदाए ॥ ७ ॥ व्याख्या-चालनिकया निष्कासितं यज्जलं तेन यया चंपानगर्या दा| रत्रिकं समुद्घाटितं, तस्याः सुनद्रायाश्चरित्रं कस्य चित्तं न विस्मापयति ? अपितु सर्वेषामपि चित्ते
For Private and Personal Use Only