SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना- श्रीनेमिरुवाच हे मातर्मऽचितां कन्यां विलोक्याहं कथयिष्यामीत्युक्त्वा मातरं स्वस्थीकृतवान्. अय मन यशोमतीजीवोऽपराजिद्दिमानाच्च्युत्वा श्रीनग्रसेनराजनार्या धारिणी. तस्याः कुदो राजीपतीनामपु. त्रीत्वेनोत्पन्नः, यथाक्रमेण वर्धमाना सा यौवनं प्राप्ता. पित्रा बहवो वरास्तस्या अर्थे विलोकिताः, | परं राजीमत्या मनसि कोऽपि नायाति. अथैकदा श्रीनेमिकुमारः कृष्णायुधशालायां समागतः, शार्ङ्गधनुगद्यायुधांश्वोत्पाटयितुं लमस्तदा तदारदकैणितं हे स्वामिन्नेषा क्रीमा भवद्भिर्न कर्तव्या, इमान्यायुधानि श्रीकृष्णं विहायान्यः | कोऽप्युत्पाटयितुं न शक्नोति. तत् श्रुत्वानंतशक्तियुता श्रीनेमिप्रभुणा विनोदार्थ पांचजन्यं शंखमु| स्पाट्य तथा पूरितो यथा सर्वमपि नगरं कुब्धं, गिरिशृंगाणि पतितानि, समुद्रोऽपि प्रोबलितकलो. लव्याकुलो वव, सन्नास्थितकृष्णवलनद्रावपि कुब्धौ. ततः कृष्णेन जयं प्राप्य तत्कारणगवेषणं कृ. तं, ज्ञाता च श्रीनेमिकृतकीडा, अथ विविधजयचिंतनोल्लिखितमानसो नारायणो बलभद्रादिसमन्वि| त यायुधशालायामागतः, बलसंबंधिनिजहृदयगतसंशयनिवारणार्थ च तेन श्रीनेमिप्रत्युक्तं हे बंधो थावां निजनिजबलपरीदां कुर्वः, तदा श्रीनेमिप्रनुः कृष्णस्यानिप्रायं ज्ञात्वा तत्प्रतिपन्नवान. ततस्तो For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy