SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवतबाह्मणम् । हरिः ओम् । तत्रादौ सानां निधनभेदेन देवताभिधानाय ता एवानु क्रमते १। अग्निरिन्द्रः प्रजापतिः सोमोवरुणस्त्वष्टागिरसः पूषा सरखतौन्द्राग्नी। एता: सामदेवताः इति शेषः तवादावग्निदेवत्यानि सामान्याह २। इडानिधनानि पदनिधनानौकारणिधनानौत्याग्नेयानीति। निधनं नाम पञ्चभक्ति कस्य सप्तभक्तिकस्य सानोऽन्त्यो भागः। सर्वत्र सामतश्चतुर्विधः स्वरोनिधन मिड़ावागिति । स एवान्तर्णिधनं वहिर्णिधनमिति हे धा। तत्र निधनादिवितयव्यतिरिक्तस्य स्वर इति रूढ्या नामधेयम् । इडा. निधनानौति-कालेयरोरवादौनि। वाह्याक्षरनैरपेक्षेण ऋगन्त्यपदान्येव यत्र निधन स्थानीयानि तानि पदनिधनानि योधाजय संहितादीनि। ईकारनिधनानि वैराजादौनि । उक्तत्रिविधनिधनानि यानि सामानि तान्याग्न यानि अग्निदेवताकानि । For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy