SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयखण्डः । अथ सामाश्रयाणां छन्दसा कथनप्रसङ्ग न तेषा मेव निर्वचनं दिदर्शयिष रादौ प्रतिजानौते १। अथातोनिर्वचनम् । अथ सानां देवताभिधानानन्तरम, अत: यतोनिबंचनेन निरुक्तं गायत्वबादि छन्दो गायत्रं साम जागतं सामेति सामनामसूपयुज्यते अतो निर्वचनं प्रकृति प्रत्यय विभागन व्य त्यादनं प्रदश्यत इति शेषः । तत्र गायत्रया दर्शयति २। गायत्री गायवेः स्तुतिकर्मणः। गै शब्द ; शब्दः स्तवनं, गायति स्तोति प्रकाशयति दैवतानिति गायत्री॥ अथ ब्राह्मणप्रदर्शनेनैव प्रकारान्तरेण निर्वचनं दर्शयति ३। गायतोमुखादुदपतदिति ह ब्राह्मणम् गायत: वेदजातं शब्दयत: प्रजापते खात् एषा वेदसारभूता उदपतत् उदगच्छद तत: अतोपि गायत्रीत्यर्थः । अवेव गायत्री-विद्यायां प्रकारान्तरेण निरुती गायत्री शब्दः। गायव वायते पालयति च सा गायत्री या वे खलु गायति च-'वृथा संसार मा क्लिश्यत, तच्छित्तये मामेव भजध्वमिति' स्वयं शब्दर ति च। तथा कुर्वाणं दुःखात्मकात् संसारात् बायते पालयति च मा गायत्रीति निरुच्यतइति षः ॥ तद्यहायएस्तत्वेस्तस्माहायनी नामेति" For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy