SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षड्विंशब्राह्मणभाष्यम् । वाक्यशेषस्याय मभिप्रायः । उऽ३ । अस्३ । फठ्३ । मृस्३ । हस्३ । प्रायश्चक्रमिति योनावुत्पत्र पुरोजितीवो अन्धस इत्यस्मि स्तुचे ॥ ४ ॥ इति श्रीमायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे षडविंशव्राह्मणाख्ये द्वितीयब्राह्मणे चतुर्थप्रपाठके चतुर्थखण्डः । ८३ अथ पञ्चमखण्ड: । अथ प्रतिज्ञापूर्वकं वजयागं दर्शयति - श्रथैषष इति । अथानन्तर मेष वक्ष्यमाणो वजो वज्रसादृश्यादज्राख्यो याग उच्यत इति शेषः । एतेन बज्रेणाभिचरन् म्रातृव्यजिघांसुर्यजेत वज्रसङ्घातात्मकत्वादयं वज्रो यज्ञः सङ्घातिनां स्तोत्रीयाणां वज्रात्मकत्वात्तेन वज्रेणैव वय म भ्रातृव्याय प्रहरति स्तुत्यै तस्य हितार्थम् । के पुनः समुदायिनो वज्रा यत्समुदायो वज्र इत्याशङ्कय तविक्षुराह-- सर्वः पञ्चदशो भवतीति अस्य सर्वाण्येव रूपाणि स्तोत्रीयाणि पञ्चदशानि । तेन सर्वोऽप्यवयवी पञ्चदशो भवतीति । किं तत इत्यत्राह -- जो वै इति । पञ्चदशो वज्र एव ऐन्द्रत्वसाम्यात् श्रतस्तदवयवानि स्तोत्राण्यपि वज्र रूपाणि । तेन तं प्रसिद्ध हिंसा साधन मेवाम भ्रातृव्याय प्रहरति सुत्यै । तर्मविशेष दर्शयति-उक्थ्यः षोडशिमान् भवतीति । उक्थ मईतौतित्युक्थः । उक्थाह: उकथवान् भवतीत्यर्थः । किञ्च षोड़शमान् भवतौति तदुभयं स्तौति । पशवो वा उक्थानीति । उक् वै 1 For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy