SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयप्रयाठके द्वितीयखण्डः। मुपन्यस्तत्वाद हयोरेकस्य निहारणोऽपरत्र आपी भूयिष्ठाः स्य स्तत्रैवाम्यवेयुः । उतार्थविद प्रशंसति-यह विहा. निति। व्याख्याततरमेतत् ॥ १॥ इति श्रीसायणाचार्यावरचिते माधवीये वेदार्थप्रकाशे चिशमाह्मणाख्ये द्वितीयवासाये ततीयमपाठके प्रथमः खण्डः। अथाभिचरणौयज्ञेषु एकस्यैहिङ्करोत्याद्यः पञ्चानुवाकाः विवदादीनां विणवपर्यन्तानां विष्टुतिचोदनाः तत्र त्रिहत् स्तोमेष संज्ञके हे विष्टती स्तः इति तद्विधायकं ब्राह्मणमेव मानायते एकस्यै हिङ्करोति स प्रथममुहाता एकस्यै एका मृचङ्गातु हिङ्कारं कुर्यात्। क्रियार्थोपपदस्य कर्मणौति सवत्र चतुर्थी। स हिवता प्रथमया ऋचा गायेदिति शेषः । तौयया पञ्चततस्तेभ्यस्तिस्र ऋची गातुहिरोति समयमया ऋचा। कृत्वो गायेदित्येका विष्टुतिः। अतएवैकस्यै हिङ्करोति स प्रथमयेति पूर्ववद व्याख्येयम् । तिसभ्यो हिकरोति स पञ्चभिस्तिमृभि ऋम्भिरानुलोम्येन गायेदित्यर्थः पञ्चभ्यो हिकुर्यात् स प्रथममेकया गायेत्ततः स एकया हितोयया गायेस हिङ्कर्ता उहाता तिसृभिस्तृतीयया ऋचा त्रि येदिति एवं विकृत इषु संगका विष्टुतिरिति द्विवि. धेत्यर्थः । अनया कर्तव्यतां दर्शयति-अभिचरविति । एतया विविधया विष्टुत्याभिचार कम्म कुर्वाणः, स्तुवौतेत्यर्थः । अस्था विष्टुतंरिष साम्य दर्शयति-अनीकं प्रथ For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy