SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ___ षड्विंशवायणभाषम् । जन्ति लोमानि मे चमसाध्वर्य व इत्युक्त्वात् यथोन मुपसंहरति-तस्मादिति। यस्मादेवंविद् यथोलप्रकारण खकर्म जानन् ऋत्विक यज्ञे होन मङ्गवैकल्य न कुर्यात् । अथ वा इति अथानन्तर मङ्गवैकल्य परिहारायैव ऋत्विजा कम्मास्य व यजमानस्य विज्ञान मुच्यते इति शेषः। विं नहिजेय मित्याशङ्कय तदुक्त मुपोहातमाह-पशवो हाव. युमिति। अथ यजमानस्य पशवोऽध्वर्यु मेवानुवर्तत इति तदीयकोतिरपि होतार मनुवर्तते । अस्य योगक्षेमः अलब्धलाभो योगः लब्धस्य परिपालनं क्षेमः तदुभयमपि ब्रह्माण मनुगच्छति आत्मा स्वयं यजमानः प्रजा च पुवा. दिका च उदगातार मनुवर्तत इति ॥८॥ . इति श्रौसायणाचार्यविरचिते माधवीये वेदार्थ प्रकाश षडविंशवाहाणाख्ये हितीयवाचणे हितीयप्रपाठके अष्टमखण्डः। अथ नवमखण्डः। इनामौ मौपोहातिकमाह-स यदि पशुतो इति । सत्र स यजमानो यदि पशुत: पशुभ्यः व्याधीयेत मश्येतत्तहिं ममेद मनिष्ट मध्वर्यु: खकम्परित्यागेनाकार्षी दिति विद्यात् जानीयात् । अथ पुनः यद्येनं यजमानं पापिका पापसम्बन्धिनी कौर्तिरनूदियात् अनुगच्छेत् । ममेद्रं कष्ट होता स्नकम्मत्यागेनाकार्षादिति विद्यात् । अथ पुनर्यास्त्र योग मो व्यथेत नभ्य तर्हि भेद For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy