SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Quaternary Word-Units 10. जन्म-जन्ममृत्युजराव्याधिदुःख-जन्ममृत्युजराव्याधिदुःखदोष-जन्ममृत्युजराव्याधिदुःख दोषानुदर्शनम् । 11. जरा-जन्ममृत्युजराव्याधिदुःख-जन्ममृत्युजराव्याधिदुःखदोष-जन्ममृत्युजराव्याधिदुःख दोषानुदर्शनम्। 12. शान-तत्त्वज्ञान-तत्त्वज्ञानार्थ-तत्त्वज्ञानार्थदर्शनम् । 13. तत्त्व--तत्त्वज्ञान-तत्त्वज्ञानार्थ-तत्त्वज्ञानार्थदर्शनम् । 14. दुःख-(१) जन्ममृत्युजराव्याधिदुःख । (२) दुःखशोक । (३) सुखदुःख-(१) जन्ममृत्यु जराव्याधिदुःखदोष। (२) दुःखशोकामय। (३) शीतोष्णसुखदुःख-(१) जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् । (२) दुःखशोकामय प्रदाः । ( ३ ) शीतोष्ण सुखदुःखदाः। 15. द्वि-द्विधा-द्विधाभाव-छिन्नद्वैधाः । 16. धा (Adv.)-द्विधा-द्विधाभाव-छिन्नद्वैधाः। 17. न-(१) अनन्त। (२) अनेक। (३) अशुभ। (४) असत् । -(१) अनन्तरूप । (२) अनेकचित्त; अनेकजन्म। (३) शुभाशुभ। ( ४ ) सदसद्योनि । -(१) सर्वतोऽनन्तरूपम् । ( २ ) अनेकचित्तविभ्रान्ता; अनेकजन्मसंसिद्धः । ( ३ ) शुभाशुभपरित्यागी; शुभाशुभफलैः। (४) सदसद्योनिजन्मसु । 18. फल-कर्मफल-जन्मकर्मफल-जन्मकर्मफलप्रदाम् । 19. बुद्धि-आत्मबुद्धि-आत्मबुद्धिप्रसाद-आत्मबुद्धिप्रसादजम् । 20. ब्रह्मन्-ब्रह्मयोग-ब्रह्मयोगयुक्त-ब्रह्मयोगयुक्तात्मा । 21. भूत-(१) आत्मभूत । (२) सर्वभूत।-(१) सर्वभूतात्मभूत । ( २ ) सर्वभूतात्मभूत; सर्वभूताशय।-(१) सर्वभूतात्मभूतात्मा। (२) सर्वभूतात्मभूतात्मा; सर्वभूताशयस्थितः । 22. मृत्यु-जन्ममृत्युजराव्याधिदुःख-जन्ममृत्युजराव्याधिदुःखदोष-जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् । 325 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy