SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Bhagavadgita Word-Index Pt. II-B (a) 187. भय-(१) अभय। (२) इच्छाभयकोध। (३) रागभयक्रोध।-(1) भयाभये । (२) विगतेच्छाभयक्रोधः। (३) वीतरागभयकोधः; वीतरागभयकोधाः। 188. भवन-ब्रह्मभवन-आब्रह्मभवनात् । 189. भाव-(१) आत्मभाव। (२) तद्भाव। (३) द्विधाभाव । (४) पृथग्भाव। (५) ___ भूतभाव। (६) स्वभाव। -(१) आत्मभावस्थः। (२) तद्भावभावितः। (३) छिन्नद्वधाः। (४) भूतपृथग्भावम् । (५) भूतभावोद्भबकरः। (.) कार्पण्यदोषोपहतस्वभावः; स्वभावजम् ; स्वभावजा; स्वभावजेन; स्वभावनियतम् ; स्वभावप्रभवैः। 190. भुवन-ब्रह्मभुवन-आब्रह्मभुवनात् । 191. भूत-(१) अधिभूत । (२) आत्मभूत। (३) भूतप्रकृति। (४) भूतभाव। (५) भूत। विशेष। (६) सर्वभूत ।-(१) साधिभूताधिदैवम् । (१) सर्वभूतात्मभूतात्मा • (३) भूतप्रकृतिमोक्षम्। (४) भूतभावोद्भवकरः। (५) भूतविशेषसङ्गान् । (१) सर्वभूतस्थम्; सर्वभूतस्थितम् ; सर्वभूतहिते। 192. भोग-कामभोग-कामभोगार्थम् । 193. मत् (मदर्थम् , मयि)-(१) मत्कर्मन् । (२) मद्त ।-(१) मत्कर्मकृत् ; मत्कर्म परमः। (२) मद्गतप्राणाः । 194. मध्य-(१) आदिमध्यान्त। (२) मध्यस्थ ।-(1) अनादिमध्यान्तम्। (२) सुहृन्मित्रायुदासीनमध्यस्थद्वेष्यबन्धुषु । 195. मनस-अन्यमनस्-अनन्यमनसः । 196. मरण-जरामरण-जरामरणमोक्षाय । 197. महत्-(१) महर्षि । (२) महेश्वर।-(१) महर्षिसिद्धसङ्गाः। (२) भूतमहेश्वरम्; लोकमहेश्वरम्; सर्वलोकमहेश्वरम् । 198. मान-(१) मानमोह। (२) सत्कारमानपूजा।-(१) निर्मानमोहाः। (२) सत्कार मानपूजार्थम् । 199. मानस-वाक्कायमानस-यतवाकायमानसः । 200. मानिता-अतिमानिता-नातिमानिता। 201. माया-योगमाया-योगमायासमावृतः। 202. माल्य-दिव्यमाल्याम्बर-दिव्यमाल्याम्बरधरम् । 203. मित-अमित-अमितविक्रमः। 204. मुख-(१) अक्षिशिरोमुख । (२) गोमुख ।-(१) सर्वतोऽक्षिशिरोमुखम् । (२) पणवानकगोमुखाः। 205. मूल-विरूढमूल-सुविरूढमूलम् । 316 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy