SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Bhagavad gita Word-Index Pt. II-A (6) 182. संयोग-ब्रह्मसंयोगम्-(विग्रहपद्धत्यै 'ब्रह्मन्' शब्दो दृष्टव्यः)। 183. संशय-असशयम्-न विद्यते संशयो यस्मिंस्तत् । 184. संसर्ग-संसर्गजाः-(विग्रहपद्धत्यै 'जात' शब्दो दृष्टव्यः] । 185. सर्व-(१) सर्वकिल्बिषैः। (२) सर्वगात्राणि । (३) सर्वभूतेषु। (४) सर्वमहाविभूते। (५) सर्वेश्वरः ।-(१-५) [विग्रह पद्धतिभ्यः 'किल्बिष', 'गात्र', 'भूत' (४), 'महाविभूति', 'ईश्वर' (४) शब्दाः क्रमेण दृष्टव्याः]। 186. सर्वक्षत्र–सर्वक्षत्रसमागमे-(विग्रहपद्धत्यै 'समागम' शब्दो दृष्टव्यः)। 187. सर्वतः-सर्वतःपाणिपादान्तम्-(विग्रहपद्धत्यै 'पाणिपादान्त' शब्दो दृष्टव्यः)। 188. सर्वत्र सर्वत्रासक्तचेतसाम्-(विग्रहपद्धत्वे 'आसक्तचेतस्' शब्दो दृष्टव्यः)। 189. सर्वारम्भफल-सर्वारम्भफलत्यागी-विग्रहपद्धत्यै 'त्यागिन्' (२) शब्दो दृष्टव्यः] । 190. सहित-सबान्धवान्–(विग्रहपद्धत्यै 'बान्धव' शब्दो दृष्टव्यः)। 191. सह्य-असह्यम्-न सह्यम् (सहनयोग्यम् )। 192. सिद्ध-सिद्धव्रताः-(विग्रहपद्धत्यै 'व्रत' शब्दो दृष्टव्यः)। 193. सिद्धि-आत्मसिद्धये-[विग्रहपद्धत्यै 'आत्मन्' (२) शब्दो दृष्टव्यः] । 194.. सुख-सुखतन्त्रः-(विग्रहपद्धत्यै 'तन्त्र' शब्दो दृष्टव्यः)। 195. सुष्ठु-सुदुस्त्यजान्-(विग्रहपद्धत्य 'दुस्त्यज' शब्दो दृष्टव्यः)। 196. सूत्र-दीर्घसूत्रः-(विग्रहपद्धत्यै 'दीर्घ' शब्दो दृष्टव्यः)। 197. सेवन-योगसेवनात्-(विग्रहपद्धत्यै 'योग' शब्दो दृष्टव्यः)। 198. स्तम्भ-स्तम्भहर्षसमुद्भवः-(विग्रहपद्धत्यै 'समुद्भव' शब्दो दृष्टव्यः)। 199. स्थिर-(१) स्थिरधीः। (२) स्थिरप्रज्ञस्य। (३) स्थिरप्रज्ञः।-(१-3 ) [विग्रह पद्धतिभ्यः “धी', 'प्रज्ञा' (१-२) शब्दाः क्रमेण दृष्टव्याः । 200. स्व-(१) स्वकर्मणि। (२) स्वजनान्। (३) स्वधर्मे ।- (१-३) [विग्रहपद्धतिभ्यः 'कर्मन् (४), 'जन', 'धर्म' शब्दाः क्रमेण दृष्टव्याः] । 201. हत-विहताः-[विग्रहपद्धत्यै 'विशेष' (२) शब्दो दृष्टव्यः । 202. हर्ष-(१) स्तनहर्षसमुद्भवः। (२) हर्षमन्युभयकोधैः।-(१-२) [विप्रहपद्धतिभ्यां 'समुद्भव', 'क्रोध' (३) शब्दो कमेण दृष्टव्यौ । 203. हेतुक-अहेतुकम-न हेतुकम् ( हेतुना कृतम् )। 306 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy