SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Secondary Word-Units 69. चेतन-अचेतनम्-न चेतनं विद्यते यस्मिन् सोऽचेतनः, तम् । 70. छिद्र-छिद्रप्रेक्षी-छिद्राणां प्रेक्षणे यस्य (सतत) दृष्टिः सः । 71. जन-स्वजनान्-स्वान् जनान् । 72. जन्म-पुनर्जन्म-पुनः यजन्म भवति तत् । 73. जम्मकर्मफल-जन्मकर्मफलेप्सवः-(विग्रहपद्धत्यै 'इप्सु' शब्दो दृष्टव्यः)। 74. जागरत् (जाप्रत्)-अतिजागरतः-विग्रहपद्धत्यै 'अति' (१) शब्दो दृष्टव्यः । 75. जात जन (जा)-संसर्गजाः-संसर्गाज्जाताः। 76. जि (जय )--धनञ्जय-धन जित्वा यो तस्य मध्येऽतिष्ठत् सः धनञ्जयः; संबोधने विसर्गलोपः। 77. -१) अज्ञः । (२) क्षेत्रशम् ।-(१) न ज्ञः। (न जानातीति)। (२) (विग्रहपद्धत्यै 'क्षेत्र' शब्दो दृष्टव्यः)। 78. शान-ज्ञाननिधीतकल्मषाः-ज्ञानेन निधीतकल्मषाः (निःशेषेण धौतानि कल्मषानि येषां ते)। 79. तम्ब-सुखतन्त्रः-सुखेन तन्त्रं प्रसार्य य आस्ते, सुखेन तन्त्रं प्रसार्यते येन बा, सः । 80. ह-दुस्तरः-दुःखेन यः तीर्यते सः। 81. तेजस्-त्वतेजसा-त्वत् (तव) तेजः त्वत्तेजः, तेन । 82. त्यागिम्-(१) शुभाशुभफलत्यागी। (२) सर्वारम्भफलत्यागी।-(१) शुभाशुभफलानि शुभफलानि (शुभानि फलानि) अशुभफलानि (अशुभानि फलानि) च यस्त्यजति सः शुभाशुभफलत्यागी । (२) सर्वारम्भफलानि [ सर्वारम्भानां (सर्वेषां आरम्भाणा) फलानि] यो त्यजति स सर्वारम्भफलत्यागी । 83. बय-लोकत्रये-बयाणां लोकानां समाहारः लोकत्रयम् , तस्मिन् । 84. स्वच्छरीर-स्वच्छरीरप्रविष्टाः-वत् (तव) शरीरे ये प्रविष्टाः ते। . 85. स्वत् (युष्मद्)-(१) त्वत्तेजसा । (२) त्वदन्यः। (१-२) (विग्रहपद्धतिभ्यां 'तेजस्', 'अन्य' शब्दो क्रमेण दृष्टन्यौ)। 86. दिव्य-दिव्यमालाम्बरधरम्-(विग्रहपद्धत्यै 'अम्बर' शब्दो दृष्टव्यः)। 87. दीर्घ-दीर्घसूत्रः-दीर्घ सूत्रं यस्य सः । 88. दुःख-(१) दुष्करम् । (२) दुस्तरः।-(१-२) [विग्रहपद्धतिभ्यां 'कृ' (१), 'तृ' __ शब्दो क्रमेण दृष्टव्यौ । 89. दुःखसुखस्वप्न-समदुःखसुखस्वप्नः-समाः दुःखस्वप्नाः (दुःखानां स्वप्नाः), सुखस्वप्राः (सुखानां स्वप्राः) च यस्य सः। 90. दुस्स्यज-सुदुस्त्यजान्-सुष्टु दुःखेन ये त्यज्यन्ते ते सुदुस्यजाः, तान् । 301 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy