SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Secondary Word-Units 31. मासक्तचेतस्-सर्वत्रासक्तचेतसाम्-सर्वत्र आसक्तचेतसः (आसक्तानि चेतांसि येषां ते) सर्वत्रासक्तचेतसः, तेषाम्। 32. इच्छमान इच्छ्-अनिच्छमानः-न इच्छमानः । 33. इच्छा-विगतेच्छाभयद्वेषः-विगतानि इच्छा भयं द्वेषश्च यस्मात् (यस्य हृदयात्) सः । 34. इवाल-महेष्वासः-महान् इष्वासः [ इषवः अस्यन्ते अनेन इति (धनुर्धारी योधः)] । 35. ईसु-जन्मकर्मफलेप्सवः-जन्मकर्मफलानां [जन्मकर्मणां (जन्मकारकाणि कर्माणि जन्म कर्माणि, तेषां) फलानि जन्मकर्मफलानि, तेषां] ईप्सा येषां ते। 36. ईश्वर-(१) परमेश्वरम्। (२) महायोगीश्वरः। (३) योगीश्वरः। (४) सर्वेश्वरः। (१) परमः ईश्वरः परमेश्वरः, तम् परमेश्वरम् । (२) महायोगीनां (महान्तः योगिनः महायोगिनः, तेषाम्) ईश्वरः महायोगीश्वरः; महान् योगीश्वरः (योगिनां ईश्वरः) महायोगीश्वरः इति वा। (३) योगिनां ईश्वरः योगीश्वरः; संबोधने विसर्गलोपः। (४) सर्वेषां ईश्वरः सर्वेश्वरः । 37. उत्तम-अनुत्तमम्-न उत्तमः अनुत्तमः, तम् । 38. उदय-परधर्मोदयात्-परधर्मस्य (परेषां धर्मः परधर्मः, तस्य) उदयः परधर्मोदयः, तस्मात् । 39. उपमान-कर्मोपमानम्-कर्मणामुपमानम् । 40. उपहत-उपहतान्तरात्मा-(विग्रहपद्धत्यै 'अन्तरात्मन्' शब्दो दृष्टव्यः)। ऋ 41. ऋषि-महर्षयः-महान्तो ऋषयः।। 12. ऐश्वर्य-भोगैश्वर्यगतीः (? भोगैश्वर्यगतिः or भोगैश्वर्यगती)-भोगश्च ऐश्वर्य च यस्या सा गतिः; भोगगतिः ऐश्वर्यगतिश्च वा, भोगैश्वर्यगती। 43. कर-रविकरा:--रवेः कराः (रश्मयः)। 44. कर्मन्-(१) कर्मोपमानम् । (२) गुणकर्मविभागतः । (३) पापकर्मभिः । (४) स्वकर्मणि । - (१) (विग्रहपद्धत्यै 'उपमान' शब्दो दृष्टव्यः)। (२) गुणविभागः कर्मविभागश्च (गुणपरत्वेन विभागः, कर्मपरत्वेन विभागश्च) गुणकर्मविभागौ, तयोः गुणकर्मविभागतः । (३) पापानि कर्माणि ये कुर्वन्ति ते पापकर्माणः, तैः पापकर्मभिः । (४) स्वस्य कर्म स्वकर्म, तस्मिन् स्वकर्मणि। 45. कर्मबन्ध-कर्मबन्धविनिर्मुक्ताः कर्मणा बन्धाः कर्मबन्धाः, तेभ्यो विनिर्मुक्ताः । 46. कलुष-कलषक्षुद्रः-कलुषःश्च असौ क्षुद्रश्च । 299 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy