SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Secondary Word-Units 986. समुङ्गव - ( १ ) अक्षरसमुद्भवम् । (२) कर्मसमुद्भवः । ( ३ ) तृष्णासङ्गसमुद्भवम् । (४) देहसमुद्भवान् । (५) रजोगुणसमुद्भवः । - (१ - ५ ) [ विग्रहपद्धतिभ्यः 'अक्षर' (१), कर्मन् ' (२१), ' तृष्णासङ्ग', 'देह' (५), 'रजोगुण' शब्दाः क्रमेण दृष्टव्याः] । समुद्यम- रणसमुद्यमे - ( विप्रहपद्धत्यै 'रण' शब्दो दृष्टव्यः) । Acharya Shri Kailassagarsuri Gyanmandir 987 988. समृद्ध – समृद्धवेगाः - [ विग्रहपद्धत्ये 'वेग' ( २ ) शब्दो दृष्टव्यः ] । 989. संचय -- अर्थ संचयान् [विप्रहपद्धत्ये 'अर्थ' (५) शब्दो दृष्टव्यः ] । 990. संछिन्नसंशय - ज्ञानसं छिन्नसंशयम् - [ विग्रहपद्धत्यै 'ज्ञान' (१६) शब्दो दृष्टव्यः ] । 991. संज्ञा – (१) अव्यक्तसंज्ञके । ( २ ) संज्ञार्थम् । (३) सुखदुःखसंज्ञैः । - ( १-२ ) [ विग्रहपद्धतिभ्यां 'अव्यक्त' (३), अर्थ' (२०) शब्दौ क्रमेण दृष्टव्यौ ] । ( ३ ) सुखदुःखानि ( अयं सुखम्, अयं दुःखम् इति ) इति संज्ञाः येषां तानि सुखदुःखसंज्ञानि तैः सुखदुःखसंज्ञैः । , 992. संशित- (१) अध्यात्मसंज्ञितम् । (२) कर्मसंज्ञितः । ( ३ ) योगसंज्ञितम् । - (१-३ ) [विग्रहपद्धतिभ्यः 'अध्यात्म' ( ४ ), 'कर्मन् ' (२३), 'योग' (२०) शब्दाः क्रमेण व्याः] । 993. संतुष्ट - यदृच्छालाभसंतुष्टः -- ( विग्रहपद्धत्यै 'यदृच्छालाभ' शब्दो दृष्टव्यः) । 994. संपन्न - विद्याविनयसंपन्ने - ( विग्रहपद्धत्यै 'विद्याविनय' शब्दो दृष्टव्यः) । 995. संपात - शस्त्रसंपाते - [ विप्रहपद्धत्यै 'शस्त्र' ( ५ ) शब्दो दृष्टव्यः ] । 996. संप्लुतोदक - सर्वतः संप्लुतोदके —— सर्वतः (सर्वासु दिक्षु) संप्लुतं (अपरिच्छिन्नं) उदक यस्मिन् सः सर्वतः संप्लुतोदकः (समुद्रः, महाहदः वा ), तस्मिन् । 997. संभव - ( १ ) अन्नसंभवः । (२) तेजोशसंभवम् । ( ३ ) प्रकृतिसंभवान् । ( ४ ) प्रकृतिसंभवाः ।– ( १–४ ) [विग्रहपद्धतिभ्यः 'अन्न', 'तेजोश', 'प्रकृति' (३-४) शब्दाः क्रमेण दृष्टव्याः ] । 998. संभावित - आत्मसंभाविताः । - [ विग्रहपद्धत्यै 'आत्मन् ' (१७) शब्दो दृष्टव्यः ] । 999. संभूत- (१) अज्ञानसंभूतम् । ( २ ) अपरस्परसंभूतम् । - (१ - २ ) [ विग्रहपद्धतिभ्यां 'अज्ञान' (३), 'अपर' शब्दौ क्रमेण दृष्टव्यौ ] । 1001 1002 1000. संमूढ -- (१) असंमूढः । (२) गुणसंमूढाः । - ( १ ) न संमूढः । ( न विवेकशून्यो-भूतः) । ( २ ) [ विग्रहपद्धत्ये 'गुण' (९) शब्दो दृष्टव्यः ] | संमूढचेतस् — धर्मसंमूढचेताः - [ विग्रहपद्धत्यै 'धर्म' (१०) शब्दो दृष्टव्यः ] । संमोह - ( १ ) अज्ञानसंमोहः । (२) असंमोहः । - ( १ ) [ विग्रहपद्धत्यै 'अज्ञान' ( ४ ) शब्दो दृष्टव्यः ] । ( २ ) न संमोहः । ( न विवेकशून्यता ) । 1003 संयत - संयतेन्द्रियः --- [ विग्रहपद्धत्यै 'इन्द्रिय' (१७) शब्दो दृष्टव्यः ] । 1004. संयतात्मन् - असंयतात्मनान संयतात्मा [ संयतः आत्मा (हृदयं ) येन सः ] असंयतात्मा, तेन । 1005. संयम-संयमाभिषु - [ विग्रहपद्धत्ये 'अग्नि' (६) शब्दो दृष्टव्यः ] । 291 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy