SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Bhagavad gita Word-Index Pt. II-A (a) 928. शीतोष्णसुखदुःख-शीतोष्णसुखदुःखदाः-(विग्रहपद्धत्यै 'दा' शब्दो दृष्टव्यः)। 929. शुक्ल-शुक्लकृष्णे--[विग्रहपद्धत्यै 'कृष्ण' शब्दो दृष्टव्यः)। 930. शुचि-(१) अशुचिः। (२) अशुचौ ।-(१-२) न शुचिः अशुचिः (अपवित्रः); ___ तस्मिन् अशुची। 931. शुद्धि-आत्मशुद्धये-[विग्रहपद्धत्यै 'आत्मन्' (१६) शब्दो दृष्टव्यः । 932. शुभ-(१) अशुभात् । (२) अशुभान् । (३) शुभाशुभम् ।-(१) न शुभम् अशुभम् , तस्मात् अशुभात् । (२) न शुभाः अशुभाः, तान् अशुभान् । (३) (विग्रहपद्धत्यै 'अशुभ' शब्दो दृष्टव्यः)। 933. शुभाशुभ-(१) शुभाशुभपरित्यागी। (२) शुभाशुभफलैः।-(१-२) [विग्रह पद्धतिभ्यां 'परित्यागिन्' (१), 'फल' (७) शब्दो क्रमेण दृष्टव्यौ । 934. शुश्रुषु-अशुश्रुषवे-न शुश्रुषुः अशुश्रुषुः, तस्मै । 935. शेष-(१) अशेषतः। (२) अशेषेण ।-(१-२) न शेषः अवशिष्यते यथा तथा ___ अशेषतः, अशेषेण वा। 936. शोकसंविग्न-[विग्रहपद्धत्यै 'मानस' (३) शब्दो दृष्टव्यः] । 937. शोच्य शुच्-अशोच्यान्-न शोच्याः, (शोचितुमर्हाः), अशोच्याः, तान् । 938. शोग्य शुष्-अशोष्यः-न, शोष्यः (शोषणार्हः)। 939. श्रदृधत्-(१) अश्रद्दधानः। (२) अश्रधानाः।-(१-२) न श्रद्दधानः (श्रद्धा यः न निवेशयति सः); अश्रद्दधानाः' इति प्रथमायाः बहुवचनम् । 940. श्रद्धा-(१) अश्रद्धया। (२) यच्छ्रद्धः। (३) श्रद्धाविरहितम् । (१) न श्रद्धा अश्रद्धा, तया अश्रद्धया। (२-३) [विग्रहपद्धतिभ्यां 'यद्' (१), 'विरहित' शन्दौ ___ क्रमेण दृष्टव्यौ । 941. श्री-श्रीभगवान्-(विग्रहपद्धयै 'भगवत्' शब्दो दृष्टव्यः)। 942. श्रुति-(१) श्रुतिपरायणाः। (२) श्रुतिविप्रतिपन्ना। -[विग्रहपद्धत्यै 'परायण' (6), __'विप्रतिपन्न' शब्दो क्रमेण दृष्टव्यौ । 943. श्रुतिमत्-सर्वतःश्रुतिमत्--सर्वतः (सर्वासु दिक्षु) श्रुतिमत् (श्रोत्रेन्द्रियं यस्यास्ति तादृशः] । 944. श्रेष्ठ-(१) कुरुश्रेष्ठ। (२) भरतश्रेष्ठ ।-(१-२) [विग्रहपद्धतिभ्यो 'कुर' (५), ___ 'भरत' (२) शब्दो क्रमेण दृष्टव्यौ । 945. श्रोत्र-श्रोत्रादीनि-विग्रहपद्धत्यै 'आदि' (१४) शब्दो दृष्टव्यः] । .. 946. षट्-षण्मासाः-षट् मासाः । 947. षष्ठ-मनःषष्ठानि-[विग्रहपद्धत्यै ‘मनस्' (६) शब्दो दृष्टव्यः] । 288 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy