SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Secondary Word-Units 867. विवर्जित - ( १ ) कामरागविवर्जितम् । (२) सङ्गविवर्जितः । (३) सर्वेन्द्रियविवर्जितम् ।— (१) (विग्रहपद्धत्यै 'कामराग' शब्दो दृष्टव्यः) । ( २ ) सङ्गाः विवर्जिताः येन सः सङ्गविवर्जितः । ( ३ ) सर्वेन्द्रियाणि (सर्वाणि इन्द्रियाणि) विवर्जितानि येन तत् सर्वेन्द्रियविवर्जितम् (सर्वेषामिन्द्रियाणां यन्न विषयो भवति तथाविधम् ) । Acharya Shri Kailassagarsuri Gyanmandir 868. विवर्धन / वृध् + वि - आयुः सत्त्वबलारोग्यसुखप्रीतिविवर्धनाः - ( विग्रहपद्धत्ये 'आयुः सत्त्व...प्रति' शब्दो दृष्टव्यः) । 869. विविक्त- विविक्तसेवी - विविक्तं (निर्जनं देशं ) यः सेवते सः । 870. विविक्त देश - विविक्त देश सेवित्वम् - विविक्तदेशस्य ( विविक्तो देशः विविक्तदेशः, तस्य ) सेवित्वम् (सेविनः भावः ) । 871 विशारद - युद्धविशारदाः - युद्धे विशारदाः ( कुशलाः ) । 872. विशाल - दीप्तविशालनेत्रम् - (विग्रहपद्धत्यै 'दीप्त' शब्दो दृष्टव्यः) । 873 विशुद्ध - विशुद्धात्मा - [ विग्रहपद्धत्यै 'आत्मन् ' (४९) शब्दो दृष्टव्यः ] । 874. विशुद्धि - आत्मविशुद्धये - [ विग्रहपद्धत्यै 'आत्मन् ' (१५) शब्दो दृष्टव्यः] । 875. विश्व - ( १ ) विश्वमूर्ते । (२) विश्वरूप। (३) विश्वरूपम् । ( ४ ) विश्वेश्वर । - (१-४ ) [विग्रहपद्धतिभ्यः 'मूर्ति', (२), 'रूप' (८-९), 'ईश्वर' (९) शब्दाः क्रमेण दृष्टव्याः ] । 876. विश्वतः - ( १ ) विश्वतोमुखम् । (२) विश्वतोमुखः । - ( १ - २ ) [ विग्रहपद्धतिभ्यां ' मुख' (१-२) शब्दौ क्रमेण दृष्टव्यो] । 877. विषय - ( १ ) त्रैगुण्यविषयाः । (२) विषयप्रवालाः । (३) विषयेन्द्रियसंयोगात् ।( १ - ३ ) [ विग्रहपद्धतिभ्यः 'त्रैगुण्य' (१), 'प्रवाल', 'इन्द्रिय' (१६) शब्दाः कमेण दृष्टव्याः] । 878. विस्मय - विस्मयाविष्टः - ( विग्रहपद्धत्ये 'आविष्ट' शब्दो दृष्टव्यः) । 879 विहार- विहारशय्यासनभोजनेषु (विग्रहपद्धत्यै 'आसन' शब्दो दृष्टव्यः ) । 880. वीत - ( १ ) वीतरागभयक्रोधः । ( २ ) वीतरागभयक्रोधाः । (३) वीतरागाः । -- (१ - ३ ) [विग्रहपद्धतिभ्यः 'रागभयक्रोध' (१-२), 'राग' (३) शब्दः क्रमेण दृष्टव्याः] | 881. वीर - ( १ ) नरलोकवीराः । (२) योधवीरान् । - ( १-२ ) [ विग्रहपद्धतिभ्या 'नरलोक', 'यो' (२) शब्दो क्रमेण दृष्टव्यौ ] । 882. वीर्य - ( १ ) अनन्तवीर्य । ( २ ) अनन्तवीर्यम् । (१-२ ) [ विप्रहपद्धतिभ्यां 'अनन्त' (५-६) शब्दौ क्रमेण दृष्टव्यो] । 883. त्रृक - वृकोदरः - [ विग्रहपद्धत्यै 'उदर' ( २ ) शब्दो दृष्टव्यः ] । 884. वृक्ष –— सर्ववृक्षाणाम् — सर्वेषां वृक्षाणाम् । 885. वृद्ध – कुरुवृद्धः - [ विग्रहपद्धत्यै 'कुरु' (४) शब्दो दृष्टव्यः ] । 886. वेग - ( १ ) अम्बुवेगाः । (२) समृद्धवेगाः । - ( १ ) ( विप्रहपद्धत्यै 'अम्बु' शब्दो दृष्टव्यः) । ( २ ) समृद्धः वेगः येषां ते समृद्धवेगाः । 285 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy