SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Bhagavad gită Word-Index Pt. 11-A(a) 716. माषा-मात्रास्पर्शाः-मात्राणां (इन्द्रियाणां) स्पर्शाः (शब्दादिभिः संयोगाः), मात्राच स्पर्शाश्च (शब्दादयो विषयाश्च) वा।। 717. मान-(१) दम्भमानमदान्विताः। (२) धनमानमदान्विताः। (३) मानापमानयोः । (४) मानावमानयोः।-(१-४) [विग्रहपद्धतिभ्यः 'अन्वित' (३-४) 'अपमान', 'अवमान' शब्दाः क्रमेण दृष्टव्याः । 718. मानमोह-निर्मानमोहाः-[विग्रहपद्धत्यै 'निर्गत' (१३) शब्दो दृष्टव्यः । 719. मानस-(१) चलितमानसः। (२) नियतमानसः। (३) शोकसंविनमानसः। (१-२) [विग्रहपद्धतिभ्यां 'चलित' 'नियत' (१) शब्दो क्रमेण दृष्टव्यौ] । (३) शोकसंविनं (शोकेन संविग्नं) मानसं यस्य सः शोकसंविनमानसः । 720. मानित्व-अमानित्वम्-न मानित्वम् (मानित्वस्य अभावः)। 721. माम-मामुपाश्रिताः--[विग्रहपद्धत्यै 'उपाश्रित' शब्दो दृष्टव्यः । 722. माया--आत्ममायया-[विग्रहपद्धत्यै 'आत्मन्' (९) शब्दो दृष्टव्यः] । 723. मास-षण्मासाः-षट् मासाः। 724. मित्र-(१) मित्रद्रोहे। (२) मित्रारिपक्षयोः। (३) सुहृन्मित्रायुदासीनमध्यस्थद्वेष्य ___ बन्धुषु ।-[विग्रहपद्धतिभ्यः 'द्रोह' (२), 'अरि' (२-३) शब्दाः क्रमेण दृष्टव्याः] । 725. मिथ्या-मिथ्याचारः--[विग्रहपद्धत्यै 'आचार' (२) शब्दो दृष्टव्यः । 726. मुक्त-मुक्तसङ्गः-मुक्तः सङ्गात् (कर्मफलसङ्गात्) यः सः । 727. मुख-(१) विश्वतोमुखम् । (२) विश्वतोमुखः।-(१-२) विश्वतः (सर्वासु दिक्षु) मुखानि यस्य सः विश्वतोमुखः तम् विश्वतोमुखम् । 728. मुख्य-योधमुख्यैः-योधानां मुख्याः योधमुख्याः, तैः । 729. मूढ-(१) अमूढाः। (२) मूढग्राहेण ! (३) मूढयोनिषु ।-(१)न मूढाः (विचक्षणाः "पुरुषाः)। (२) (विग्रहपद्धत्यै 'ग्राह' शब्दो दृष्टव्यः)। (३) मूढाः (बुद्धिवागिन्द्रि __ यादिभिः रहिताः) योनयः मूढयोनयः, तासु । 730. मूर्ति-(१) अव्यक्तमूर्तिना। (२) विश्वमूर्ते।-(१) [विग्रहपद्धत्यै 'अव्यक्त' (२) शब्दो दृष्टव्यः । (२) विश्वमेव मूर्तिः यस्य सः विश्वमूर्तिः; विश्वमूर्ते इति संबोधने । 731. मूल-ऊर्ध्वमूलम्-(विग्रहपद्धत्यै 'ऊर्ध्व' शब्दो दृष्टव्यः)। 732. मृग-मृगेन्द्रः-विग्रहपद्धत्यै 'इन्द्र' (२) शब्दो दृष्टव्यः] । 733. मृत-(१) अमृतस्य । (२) अमृतम् ।-(१-२) न मृतम् अमृतम् (मोक्षः); तस्य अमृतस्य। 734. मृतत्व-अमृतत्वाय-मृतस्य भावः मृतत्वम् ; न मृतत्वम् अमृतत्वम् (मोक्षः), तस्मै । 735. मृत्युसंसार-(१) मृत्युसंसारवमनि। (२) मृत्युसंसारसागरात् । -(१) मृत्युसंसारः (मृत्युयुक्तः संसारः) तस्य वर्त्म मृत्युसंसारवर्ती, तस्मिन् मृत्युसंसारवमनि। (२) मृत्युसंसारः (मृत्युयुक्तः संसारः) स एव सागरः (दुस्तरत्वात् ), मृत्युसंसारसागरः, तस्मात् मृत्युसंसारसागरात् । 276 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy