SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Secondary Word-Units (२३) सर्वभूतेषु ।-(१-१२) [विग्रहपद्धतिभ्यः ‘अधि' (३), 'जीव' (१-२), 'ब्रह्मन्' (४-५), 'गण' (१), 'ग्राम' (२-३), 'पृथग्भाव', 'भर्तृ', 'भावन' (१-२), शब्दाः क्रमेण दृष्टव्याः । (१३) भूतानि बिभतींति भूतभृत्। (१४ ) भूतानां महेश्वरः (महान् ईश्वरः) भूतमहेश्वरः, तम् भूतमहेश्वरम्। (१५) भूतानां सगौ भूतसौँ। (१६) भूतेषु स्थितः भूतस्थः। (१७-१९) [विग्रहपद्धतिभ्यः 'आदि' (१२), 'इज्या', 'ईश' (५) शब्दाः क्रमेण दृष्टव्याः]। (२०) महन्ति भूतानि महाभूतानि । ( २१-२३) सर्वाणि भूतानि सर्वभूतानि; तेषां सर्वभूतानाम् ; तेषु सर्वभूतेषु । 680. भूतप्रकृति-भूतप्रकृतिमोक्षम्-भूतप्रकृतेः (भूतानां प्रकृतिः भूतप्रकृतिः, तस्मात् ) ___मोक्षः भूतप्रकृतिमोक्षः, तम् । 681. भूतभाव-भूतभावोद्भवकर:-(विग्रहपद्धत्यै 'उद्भवकर' शब्दो दृष्टव्यः)। 682. भूतविशेष-भूतविशेषसङ्गान्-भूतविशेषानां (विशिष्टानि भूतानि भूतविशेषानि, तेषां) सङ्काः भूतविशेषसङ्घाः, तान् । 683. भूय-ब्रह्मभूयाय-विग्रहपद्धत्यै ‘ब्रह्मन्' (६) शब्दो दृष्टव्यः । 684. भृत्-(१) देहभृत् । (२) देहभृता। (३) देहभृताम् । (४) भूतभृत् ; (५) शस्त्रभृताम् । (६) सर्वभृत् । -(१-४) [विग्रहपद्धतिभ्यः 'देह' (२-४) 'भूत' (१३) शब्दाः क्रमेण दृष्टव्याः] । (५) शस्त्राणि विभ्रन्तीति शस्त्रभृतः, तेषाम् शस्त्रभृताम् । (६) सर्वं बिभतांति सर्वभृत् । 685. भेद-(१) गुणभेदतः। (२) बुद्धिभेदम् ।-(१-२) [विग्रहपद्धतिभ्यां 'गुण' (५), 'बुद्धि' (९) शब्दो क्रमेण दृष्टव्यौ । 686. भोक्तृ-गुणभोक्तृ-[विग्रहपद्धत्यै 'गुण' (६) शब्दो दृष्टव्यः । 687. भोग-(१) कामभोगेषु। (२) देवभोगान् । (३) भोगैश्वर्यगतिम् । (४) भोगैश्वर्य प्रराक्तानाम् । -(१-२) [विग्रहपद्धतिभ्यां 'काम' (११), 'देव' (७) शब्दो क्रमेण दृष्टव्यो] । (३-४) [विग्रहपद्धतिभ्यां 'ऐश्वर्य' (१-२) शब्दो क्रमेण दृष्टव्यौ] । 688. भोजन-विहारशय्यासनभोजनेषु-(विग्रहपद्धत्य 'आसन' शब्दो दृष्टव्यः)। 689. भ्रंश-स्मृतिभ्रंशात्-स्मृतेः भ्रंशः स्मृप्तिभ्रंशः, तस्मात् । 690. भ्रष्ट-योगभ्रष्टः-योगात् (योगमार्गात्) भ्रष्टः । 691. मणि-मणिगणाः-मणिनां गणाः। 692. मणिपुष्पक-सुघोषमणिपुष्पकौ-मुघोषश्च असौ मणिपुष्पकश्च । 693. मत-बहुमतः-[विग्रहपद्धत्यै 'बहु' (३) शब्दो दृष्टव्यः] । 694. भति-(१) दुर्मतिः। (२) स्थिरमतिः।-(१) [विग्रहपद्धत्यै ‘दुष्ट' (३) शब्दो दृष्टव्यः । (२) स्थिरा (दृढा, सङ्कल्पविकल्परहिता) मतिः यस्य सः स्थिरमतिः । B.G. I. 18 273 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy