SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Secondary Word-Units 625. प्राणायाम - प्राणायामपरायणाः - [ विग्रहपद्धत्यै 'परायण' (३) शब्दो दृटव्यः ] । 626. प्राप् (आप् + प्र ) - दुष्पाप : - [ विग्रहपद्धत्यै 'दुःख' (९) शब्दों दृष्टव्यः ] । 627. प्राप्त / आप् + प्र — परम्पराप्राप्तम् - ( विग्रहपद्धत्यै 'परम्परा' शब्दो दृष्टव्यः) । 628. प्राप्य आप् + - अप्राप्य न प्राप्य । 629. प्राप्ति – देहान्तरप्राप्तिः -- ( विग्रहपद्धत्यै 'देहान्तर' शब्दो दृष्टव्यः) । 630. प्रिय – (१) अप्रियम् । (२) तामसप्रियम् । ( ३ ) तुल्यप्रियाप्रियः । ( ४ ) प्रियकृत्तमः । (५) प्रियचिकीर्षवः । ( ६ ) प्रियहितम् । (७) सात्त्विकप्रियाः । - ( १ ) न प्रियम् अप्रियम् । ( २-५ ) [विग्रहपद्धतिभ्यः 'तामस', 'अप्रिय', 'कृ' (१८), 'चिकीर्षु' शब्दाः क्रमेण दृष्टव्याः] । ( ६ ) प्रियं हितं ( हितकरं ) च तयोः समाहारः प्रियहितम् । ( ७ ) सात्त्विकानां (सत्त्वप्रधानप्रकृतीनां ) प्रियाः साविकप्रियाः । 631. प्रीत - प्रीतमनाः --- प्रीतं मनः यस्य सः । 632. प्रीति - प्रीतिपूर्वकम् - ( विग्रहपद्धत्यै 'पूर्वक' शब्दो दृष्टव्यः) । 633. प्रेप्सु - कर्मफलप्रेप्सुः - [ विग्रहपद्धत्यै 'कर्मफल' (३) शब्दो दृष्टव्यः] । 634. प्लव - ज्ञानप्लवेन - [ विग्रहपद्धत्यै 'ज्ञान' ( ११ ) शब्दो दृष्टव्यः ] | 1 फ 635. फल – (१) कर्मफलम् । (२) कर्मफले । ( ३ ) त्यागफलम् । ( ४ ) पुण्यफलम् । (५) फलहेतवः । ( ६ ) फलाकाङ्क्षी । (७) शुभाशुभफलैः । - ( १ - ४ ) [ विग्रहपद्धतिभ्यः ‘कर्मन्' (१०-११) ‘त्याग' (२), 'पुण्य' (४) शब्दाः क्रमेण दृष्टव्याः ] । ( ५ ) फले हेतुः येषां ते फलहेतवः । ( ६ ) ( विग्रहपद्धत्यै 'आकाङ्क्षिन्' शब्दो दृष्टव्यः) । (७) शुभाशुभ: [शुभानि अशुभानि (न शुभानि च शुभाशुभानि तैः ] फलैः शुभाशुभफलैः । 636. फलप्रेप्सु - अफलप्रेप्सुना -न फलप्रेप्सुः ( फलं प्रेप्सते इति) अफलप्रेप्सुः तेन । 637. फलाकाङ्क्षिन् - अफलाकाङ्क्षिभिः -- न फलाकाङ्क्षिणः ( फलानि आकाङ्क्षन्ति इति ) अफलाकाङ्क्षिणः, तैः । ब 638. बन्ध— कर्मबन्धम् - [ विग्रहपद्धत्ये 'कर्मन् ' (१३) शब्दो दृष्टव्यः ] | 639. बन्धन - (१) कर्मबन्धनः । (२) कर्मबन्धनैः । - ( १-२ ) [ विग्रहपद्धतिभ्यां 'कर्मन् ' ( १२, १४) शब्दौ क्रमेण दृष्टव्यौ ] । 640. बन्धु - सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु - [ विग्रहपद्धत्यै 'अरि' (३) शब्दो दृष्टव्यः] । 641. बल -- योगबलेन - योगेन प्राप्तं बलम् योगबलम्, तेन । 642. बहु - (१) बहुधा । (२) बहुबाहूरुपादम् । ( ३ ) बहुमतः । ( ४ ) बहुवक्त्रनेत्रम् | (५) बहुविधा: । (६) बहुशाखाः । ( ७ ) बहूदरम् । - ( १-२ ) [ विग्रहपद्धतिभ्यः 'धा' (३), ‘उरु’शब्दौ क्रमेण दृष्टव्यो] । ( ३ ) बहुमतः [ बहु मतः (मानदृष्ट्या अवलोकितः)]। ( ४ ) [ विग्रहपद्धत्यै 'नेत्र' ( २ ) शब्दो दृष्टव्यः ] । ( ५ ) बहवः विधाः येषां ते 269 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy