SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Bhagavad gitā Word-Index Pt. II-A (a) 502. नमस्-नमोनमः-नमः नमः (पुनः पुनर्नमनम्)। 503. नर-(१) नरपुङ्गव । (२) नराधमान् । (३) नराधमाः (४) नराधिपम् ।-(1) नरेषु, नराणां वा, पुश्वः (श्रेष्ठः) नरपुङ्गवः । (२-४),[विग्रहपद्धतिभ्यः 'अधम' (१-२) 'अधिप' (२) शब्दाः क्रमेण दृष्टव्याः । 504. नरलोक-नरलोकवीराः-नरलोके (नराणां लोकः नरलोकः, तस्मिन् ) वीराः (वीर पुरुषाः )। 505. नव-नवद्वारे-[विग्रहपद्धत्यै 'द्वार' (२) शब्दो दृष्टव्यः] । 506. नष्ट-नटात्मानः-[विग्रहपद्धत्यै 'आत्मन्' (२६) शब्दो दृष्टव्यः । 507. नाद-सिंहनादम्-सिंहस्य इव नादः सिंहनादः, तम् । 508. नाना-(१) नानाभावान् । (२) नानावर्णाकृतीनि। (३) नानाविधानि ।-(१) नाना (विविधाः) भावाः नानाभावाः; तान् नानाभावान् । (२) (विप्रहपद्धत्यै 'आकृति' शब्दो दृष्टव्यः) । (३) नाना (विविधाः) विधाः येषां तानि नानाविधानि । 509. नानाशस्त्र-नानाशस्त्र प्रहरणाः-नानाशस्त्राणि [नाना (विविधानि) शस्त्राणि] प्रहरन्ति इति। 510. नाम-नामयज्ञैः-नाम्ना एव ये यज्ञाः (न वस्तुतः) ते नामयज्ञाः, तैः । 511. नाश-(१) अभिक्रमनाशः। (२) बुद्धिनाशः । (३) बुद्धिनाशात् ।-(१) अभि __ क्रमस्य नाशः अभिक्रमनाशः । (२-३ ) बुद्धेः (विवेकबुद्धेः) नाशः बुद्धिनाशः; तस्मात् बुद्धिनाशात् । 512. नाशन-ज्ञानविज्ञाननाशनम्-(विप्रहपद्धत्यै 'ज्ञानविज्ञान' शब्दो दृष्टव्यः)। 513. नाशिन-अनाशिनः-न नाशिनः (नाशवन्तः, नाशशीलाः वा)। 514. नासा-नासाभ्यन्तरचारिणौ-(विग्रहपद्धस्यै 'अभ्यन्तर' शब्दो दृष्टव्यः)। 515. नासिका-नासिकाग्रम्-(विग्रहपद्धत्यै 'अप्र' (३) शब्दो दृष्टव्यः)। 516. निकेत-अनिकेतः-निकेतं न विद्यते यस्य सः । 517. निग्रह-दुर्निग्रहम्-(विग्रहपद्धत्यै 'दुःख' (४) शब्दो दृष्टव्यः)। 518. नित्य-(१) अध्यात्मनित्याः। (२) अनित्यम् । (३) अनित्याः । (४) नित्यजातम् । (५) नित्यतृप्तः । (६) नित्ययुक्तस्य । (७) नित्ययुक्तः । (८) नित्ययुक्ताः । (९) नित्यवैरिणा। (१०) नित्यसत्त्वस्थः। (११) नित्यसन्न्यासी। (१२) नित्यसर्वगतस्थाणुः । (१३) नित्याभियुक्तानाम् ।-(१) [विग्रहपद्धत्यै 'अध्यात्म' (२) शब्दो दृष्टव्यः । (२-३) न नित्यम् अनित्यम्; न नित्याः अनित्याः। (४-५) [विप्रहपद्धतिभ्यां 'जात' (८), 'तृप्त' (२) शब्दो क्रमेण दृष्टव्यौ । (६-८) नित्यं (सदा) युक्तः नित्ययुक्तः; तस्य नित्ययुक्तस्य; ते नित्ययुक्ताः। (९) नित्यं (सर्वकालस्य) वैरिन् नित्यवैरिन् , तेन नित्यवैरिणा। (१०) नित्यं सत्त्वे स्थिताः नित्यसत्त्वस्थाः । (१) नित्य (सर्वकालस्य) सन्न्यासी नित्यसन्न्यासी। (१२) नित्यः सर्वगतः स्थाणुक्ष नित्यसर्वगतस्थाणुः । (१३) (विग्रहपद्धत्य 'आभियुक्त' शब्दो दृष्टव्यः)। 519. नित्यत्व-अध्यात्मज्ञाननित्यत्वम्-(विप्रहपद्धत्यै 'अध्यात्मज्ञान' शब्दो दृष्टन्यः)। 262 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy