SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Secondary Word-Units वा) येषां बुद्धयः ते तबुद्धयः। (११) तौ (क्षेत्रक्षेत्रज्ञी) ये विदन्ति ते तद्विदः। (१२) तस्मिन् निष्ठा (अभिनिवेशः) येषां ते तनिष्ठाः। 402. तद्भाव-तद्भावभावितः-तद्भावः (तस्मिन्भावः) भावितः (स्मर्यमाणतया अभ्यस्तः) येन सः। 403. तन्द्रित-अतन्द्रितः-न तन्द्रितः (तन्द्रया अभिभूतः)। 404. तपसू-(१) ज्ञानतपसा। (२) तपोयज्ञाः। (३) यज्ञतपसाम् । (४) यज्ञतपःक्रियाः। (५) यज्ञदानतपःकर्मः। (६) यज्ञदानतपःक्रियाः।-(१) [विग्रहपद्धत्यै 'ज्ञान' (७) शब्दो दृष्टव्यः । (२) तपांसि यज्ञाः येषां ते तपोयज्ञाः। (३) यज्ञाना तपसां च यज्ञतपसाम्। (४-६)[विग्रहपद्धतिभ्यः 'क्रिया' (४), 'कर्मन्' (३७), 'क्रिया' (५) शब्दाः क्रमेण दृष्टव्याः] । 405. तपस्क-अतपस्काय-न तपस्कः (तपःपरायणः) अतपस्कः, तस्मै। 406. तप-(१) परंतप; (२) परंतपः-(१-२) परान (विपक्षीभूतान् ) तापयति इति परंतपः। संबोधने विसर्गलोपः। 407. तमस्-तमोद्वारैः–तमसः (नरकस्य, दुःखमोहात्मकस्य) द्वाराणि तमोद्वाराणि, तैः। 408. तामस तामसप्रियम्-तामसस्य (तमःप्रधानप्रकृतेः) प्रियम् । 409. तीक्ष्ण-कट्रम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।-(विग्रहपद्धत्यै 'अत्युष्ण' शब्दो दृष्टव्यः)। 410. तुल्य-(१) तुल्यनिन्दात्मसंस्तुतिः । (२) तुल्यनिन्दास्तुतिः। (३) तुल्यप्रियाप्रियः। (१) (विग्रहपद्धत्यै 'आत्मसंस्तुति' शब्दो दृष्टव्यः)। (२) तुल्ये निन्दा च स्तुतिश्च यस्य दृष्ट्या सः तुल्यनिन्दास्तुतिः । ( ३ ) (विग्रहपद्धत्यै 'अप्रिय' शब्दो दृष्टव्यः)। 411. तृप्त-(१) आत्मतृप्तः। (२) नित्यतृप्तः।-(१) [विग्रहपद्धत्यै 'आत्मन्' (७) शब्दो दृष्टव्यः । (२) नित्य (सर्वकाले) तृप्तः नित्यतृप्तः।। 412. तृष्णासङ्ग-तृष्णासङ्गसमुद्भवम्-तृष्णासङ्गात् (तृष्णायाः, तृष्णया वा, सङ्गः तृष्णासङ्गः, तस्मात् ) समुद्भवः यस्य तत् । 413. तेजस-(१) तेजोराशिम् । (२) खतेजसा । -तेजसः राशिः तेजोराशिः, तम् तेनो राशिम् । (२) स्वस्य (आत्मनः) तेजः स्वतेजः, तेन स्वतेजसा । 414. तेजोश-तेजोंशसम्भवम्-तेजोंशात् (तेजसः अंश तेजोशः, तस्मात् ) सम्भवः यस्य तत् । 415. त्यक्त-(१) त्यक्तजीविताः (२) त्यक्तसर्वपरिग्रहः .-(१) (विग्रहपद्धत्यै ‘जीवित' ___शब्दो दृष्टव्यः)। (२) त्यक्तः सर्वपरिग्रहः (सर्वेषां वस्तूनो परिग्रहः) येन सः त्यक्त सर्वपरिग्रहः। 416. त्याग-(१) कर्मफलत्यागः । (२) त्यागफलम् । (३) सर्वकर्मफलत्यागम् ।-(१) [विग्रहपद्धत्यै 'कर्मफल' (१) शब्दः दृष्टव्यः । (२) त्यागस्य (त्यागात् संभवनीयम्) फलम् त्यागफलम् । (३) सर्वकर्मफलानां (सर्वेषां कर्मणां फलानि सर्वकर्मफलानि, तेषां) त्यागः सर्वकर्मफलत्यागः, तम् सर्वकर्मफलत्यागम् । 255 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy