SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Bhagavadgită Word-Index Pt. II-A (a) कर्माणि ये कुर्वन्ति ते मोधकर्माणः । (३७) यज्ञदानतपः (यज्ञः दान, तपः एतेषां समाहार:) एव कर्म यज्ञदानतपः कर्म । (३८) वैश्याणां (स्वाभाविकं) कर्म वैश्यकर्म । (३९-४० ) सर्वाणि कर्माणि सर्वकर्माणि; तेषां सर्वकर्मणाम्। (४१) स्वस्य (आत्मनः) कर्म खकर्म, तेन स्वकर्मणा। । 251. कर्मफल-(१) कर्मफलत्यागः । (२) कर्मफलत्यागी । (३) कर्मफलप्रेप्सुः । (४) कर्म फलसंयोगम् । (५) कर्मफलहेतुः। (६) कर्मफलासङ्गम् । -(१) कर्मफलस्य (कर्मणः फलं कर्मफलम् , तस्य) त्यागः कर्मफलत्यागः । (२) कर्मफलं (कर्मणः फलं) यः त्यजति सः कर्मफलत्यागी। (३) कर्मफलं (कर्मणः फलं) यः प्रेप्सति सः कर्मफलप्रेप्सुः ( ४ ) कर्मफलयोः (कर्म च फलं च कर्मफले, तयोः) संयोगः कर्मफलसंयोगः, तम् कर्मफलसंयोगम् । (५) कर्मफले (कर्मणः फले) हेतुः यस्य सः कर्मफलहेतुः । ( ६ ) (विग्रहपद्धत्यै 'आसङ्गः' शब्दो दृष्टव्यः)। 252. कलिल-मोहकलिलम्-मोहस्य कलिलम् (राशिः)। 253. कल्प-(१) कल्पक्षये । (२) कल्पादौ ।-(1) कल्पस्य क्षयः कल्पक्षयः, तस्मिन् कल्पक्षये । (२) कल्पस्य आदिः कल्पादिः तस्मिन् कल्पादौ । 254. कल्मष-(१) अकल्मषम् । (२) क्षीणकल्मषाः (३) विगतकल्मषः।-(१) न कल्मषं विद्यते यस्मिन् तत् अकल्मषम्। (२) क्षीणं कल्मषं येभ्यः ते क्षीणकल्मषाः । (३) विगत कल्मषं यस्मात् सः विगतकल्मषः । 255. कल्याण-कल्याणकृत्-कल्याणं करोति इति । 256. कानिक्षन्-(१) दर्शनकाक्षिणः । (२) मोक्षकाङ्क्षिभिः।-(१) दर्शनं ये काङ्क्षन्ति ते दर्शनकाक्षिणः । (२) मोक्षं ये काक्षन्ति ते मोक्षकाडिक्षणः; ते मोक्षकाक्षिभिः । 257. काम-(१) अर्थकामान् । (२) इष्टकामधुक । (३) कामकामाः। (४) कामकामी । (५) कामकारतः । (६) कामकारेण । (७) कामक्रोधपरायणाः । (८) कामक्रोधवियुक्तानाम् । (९) कामक्रोधोद्भवम् । (१०) कामधुक । (११) कामभोगेषु । (१२) कामरूपम् । (१३) कामरूपेण । (१४) कामहैतुकम् । (१५) कामात्मानः। (१६) कामे सुना। (१५) धर्मकामार्थान् । (१८) विनिवृत्तकामाः । (१९) सर्वकामेभ्यः।(१-२) [विग्रहपद्धतिभ्यां 'अर्थ ' (३), 'इष्ट' (३) शब्दो क्रमेण दृष्टव्यौ । (३) कामान् (विषयान्) कामयन्ते इति कामकामाः । (४) कामान् कामयितुं शीलं अस्य इति कामकामी। (५-६ ) कामस्य कृतिः इयं इति कामकारः, तस्मात् कामकारतः तेन कामकारेण । (७) कामक्रोधौ (कामश्च क्रोधश्च तौ) परायणाः (तनिष्ठाः) कामक्रोधपरायणाः। (८) कामक्रोधाभ्यां (कामश्च क्रोधश्च कामक्रोधौ, ताभ्यां) वियुक्ताः कामक्रोधवियुक्ताः, तेषां कामक्रोधवियुक्तानाम्। (९) [विग्रहपद्धत्यै 'उद्भवः' (२) शब्दो दृष्टव्यः । (१०) कामान् दुहयति इति कामधुक । (११) कामानां (विषयाणां) भोगाः कामभोगाः, तेषु कामभोगेषु । (१२-१३ ) कामः एव रूपं यस्य सः कामरूपः, तम् कामरूपम् , तेन कामरूपेण । (१४) कामः हेतुः अस्य इति कामहेतुकम् । (१५) [विप्रहपद्धत्यै 'आत्मन्' (२०) शब्दो दृष्टव्यः]। (१६) 244 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy