SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Secondary Word-Units 190. इच्छन् इच्छ्-अनिच्छन्-न इच्छन् । 191. इच्छाद्वेष-इच्छाद्वेषसमुत्थेन-इच्छाद्वेषयोः (इच्छा च द्वेषश्च इच्छाद्वेषौ, तयोः) ___ समुत्थितः इच्छाद्वेषसमुत्थितः, तेन । 192. ·इच्छाभयक्रोध-विगतेच्छाभयक्रोधः-विगताः इच्छाभय क्रोधाः (इच्छा च भयं च __ क्रोधश्च) यस्मात् सः। 193. इज्या-भूतेज्याः-भूतेषु (विनायकमातृकादिषु) इज्या (भक्तिः) येषां ते। 191. इन्द्र-(१) गजेन्द्राणाम्। (२) मृगेन्द्रः।-(१) गजानां इन्द्राः गजेन्द्राः (हस्ति विशेषाः); तेषां गजेन्द्राणाम्। (२) मृगाणां (वनपशूनां) इन्द्रः (राजा) मृगेन्द्रः (सिंहः)। 195. इन्द्रिय-(१) अतीन्द्रियम्। (२) इन्द्रियकर्माणि। (३) इन्द्रियगोचराः । (४) इन्द्रिय ग्रामम् । (५) इन्द्रियाग्निषु। (६) इन्द्रियारामः। (७) इन्द्रियार्थान्। () इन्द्रियार्थेभ्यः। (९) इन्द्रियार्थेषु । (१०) कर्मेन्द्रियाणि । (११) कर्मेन्द्रियैः । (१२) जितेन्द्रियः। (१३) मनःप्राणेन्द्रियक्रियाः। (१४) यतेन्द्रियमनोबुद्धिः। (१५) विजितेन्द्रियः। (१६) विषयेन्द्रियसंयोगात्। (१७) संयतेन्द्रियः।-(१) [विग्रहपद्धत्यै 'अति' (४) शब्दो दृष्टव्यः । (२) इन्द्रियाणां कर्माणि इन्द्रियकर्माणि। (३) इन्द्रियैः गोचराः (गम्याः) इन्द्रियगोचराः (पदार्थाः) (४) इन्द्रियाणां प्रामः इन्द्रियग्रामः, तम् इन्द्रियग्रामम् । (५-९) [विग्रहपद्धतिभ्यः 'अग्नि' (२), 'आराम' (२), 'अर्थ' (८-१०) शब्दाः क्रमेण दृष्टव्याः]। (१०-११) कर्माणि कर्तुं योग्यानि इन्द्रियाणि कर्मेन्द्रियाणि; तैः कर्मेन्द्रियैः। (१२) जितानि इन्द्रियाणि येन सः जितेन्द्रियः। (१३) मनसः, प्राणानां, इन्द्रियाणां च क्रियाः मनःप्राणेन्द्रियक्रियाः । (१४) यतानि इन्द्रियाणि मनः बुद्धिश्च येन सः यतेन्द्रियमनोबुद्धिः। (१५) विजितानि इन्द्रियाणि येन सः विजितेन्द्रियः । (१६) विषयाणां इन्द्रियाणां च संयोगः विषयेन्द्रियसंयोगः; तस्मात् विषयेन्द्रियसंयोगात्। (१७) संयतानि इन्द्रियाणि येन सः संयतेन्द्रियः। 196. इष्ट-(१) अनिष्टम् । (२) इष्टानिष्टोपपत्तिषु। (३) इष्टकामधुक् ।-(१) न इष्टम् ___ अनिष्टम्। (२) (विग्रहपद्धत्यै ‘अनिष्ट' शब्दो दृष्टव्यः)। (३) इष्टान् कामान् दुह्यति इति इष्टकामधुक । 197. इष्वास-(१) परमेष्वासः। (२) महेष्वासाः।-(१) इष्वासानां [इषवः अस्यन्ते __ एभिः इति इध्वासाः (धनुर्धारिणो योधाः), तेषां] परमः परमेष्वासः । ( २ ) इष्वासानां (विग्रहः पूर्ववत् ) महान्तः महेष्वासाः। 198. ईक्षण-अश्रुपूर्णाकुलेक्षणम्-(विग्रहपद्धत्यै 'अश्रुपूर्ण' शब्दो दृष्टव्यः)। 199. ईत/ई-अतीतः-[विग्रहपद्धत्यै 'अति' (३) शब्दो दृष्टव्यः] । 200. ईप्सु-कामेप्सुना-कामेभ्यः (भोगविषयेभ्यः) ईप्सा अस्य अस्ति इति कामेप्सुः, तेन । 239 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy