SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Critical Apparatus of Section B Chapter, I verse and S.No. verse-quar ter in the vulgate Reading in the N.S.P. edition of the vulgate Reading in the Kāśmir recension Remarks 18.(33) 1,63/4 यथा इच्छसि तथा कुरु यत् इच्छसि तथा कुरु .. (34) ,, 68/4 . मामेवैष्यत्यसंशयः स मामेष्यति असंशयम् (35,34,37) ,, 75/2 एतद्गुह्यमहं परम् | एतद् गुह्यतरं महत् (38) 1. (39,40, 41,42) ,,77/3-4 / विस्मयो मे महान् राजन् विस्मयो मे महाराज हृष्यामि च पुनः पुनः ॥ प्रहृष्ये च पुनः पुनः ।। 269, 78/4ध्रुवा नीतिमतिर्मम ।। ध्रुवा इति मतिर्मम ।। 1 R reads FEAT according to C. (33) 18.62/4 स्थान प्राप्स्यसि शाश्वतम् | सिद्धि प्राप्स्यसि शाश्वतीम् (T and C) (34), 64/3 इष्टोऽसि मे दृढ मिति इष्टोऽसि मे दृढमतिः (T and C) 69/4 अन्यः प्रियतरो भुवि अन्यः प्रियतमो भुवि (T) 73/3 स्थितोऽस्मि गतसंदेहः स्थितोऽस्मि गतसंमोहः (T) ,,74/4 | अद्भुतं रोमहर्षणम् अद्भुतं लोमहर्षणम् (T) एतद्गुह्यमहं परम् इमं गुह्यतमं परम् (T) 75/2 एतं गुह्यमनुत्तमम् । (T) (39) ,, ,,/3 योगं योगेश्वरात्कृष्णात् योगं योगीश्वरात्कृष्णात् (T and C) (40) ,76/2 संवादमिममद्धृतम् संवाददिदमद्भुतम् (T) (41) , ,/4 हृष्यामि च मुहुर्मुहुः हृष्यामीति मुहुर्मुहुः (T) (42),77/1 तच्च संस्मृत्य संस्मृत्य तच्च संस्मृत्य परमम् (T and C) 1 (43) ,, 78/1 । यत्र योगेश्वरः कृष्णः | यत्र योगीश्वरः कृष्णः (S, T and C) The total number of the common variants is thus 269 and the total number of the words in thick types (including those in the additional lines and stanzas ) which have been taken up for the Index in Section B is 426. Some of these words which are new are listed separately in Section C of this Part. See also Appendix III. 223 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy