SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Chapter, verse and S. No. verse-quarter in the vulgate 136 137 138 139 8.21/3-4 यं प्राप्य न निवर्तन्ते तद्धाम परमं मम । "3 (5) 9.(1,2,3,4) 6-1 22 ,, 26/3-4 | एकया यात्यनावृत्ति अन्यया आवर्तते पुनः ॥ 140 7/2 22/4 येन सर्वमिदं ततम् (10,11) "} (10) 8.25/1 "3 (11) 26/1 (1) 9.2/4 (3) (2) ,, 4/1 5/4 ,, (4) 5-1 "9 Critical Apparatus of Section B Reading in the NS.P. edition of the vulgatn www.kobatirth.org ,, 6-1 धूमो रात्रिस्तथा कृष्णः शुक्लकृष्णे गती सुखं कर्तुम् ततमिदं सर्वम् ममात्मा भूतभावनः Reading in the Kasmir recension यं प्राप्य न पुनर्जन्म लभन्ते योगिनोऽर्जुन । यत्र सर्वं प्रतिष्ठितम् अनयोः यात्यनावृत्तिं एका आवर्तते पुनः ॥ एवं हि सर्वभूतेषु चराम्यनभिलक्षितः । भूतप्रकृतिमास्थाय सह चैव विनैव च ॥ (5) प्रकृतिं यान्ति मामिकाम् प्रकृति यान्ति मामकीम् Acharya Shri Kailassagarsuri Gyanmandir धूमो कृष्णस्तथा रात्रिः (T and C ) शुक्लकृष्णगती (T, J & C) ससुखं कर्तुम् (T) ततमिदं कृत्स्नम् (T & C ) भूतात्मा भूतभावनः (T) सर्वगः सर्वतश्चाद्यः सर्वकृत्सर्वदर्शनः । सर्वज्ञः सर्वदर्शी च सर्वात्मा सर्वतोमुखः ॥ (T) 207 सदैव च विनैव च (T & C as an alternative) For Private and Personal Use Only Remarks C gives this as an additional Ardha in R & A. It is possible only as a substitute. B has आद्यया in place of एकया and he and R both have अन्यया in place of पुनः according to C.
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy