________________
Shri Mahavir Jain Aradhana Kendra
www.kobatiran.org
Acharya Shn Kailassagarsun Gyanmandir
SAHARASHTRA
निर्वृत्ता पृष्ठिकी तथा स्पृष्टिकी वा ।१२। जीवाजीवादौ प्रतीत्य-आश्रित्य कर्मबंधनेन संजाता प्रातित्यको ।१३। स्वकीयगजाश्ववृषभादिविशिष्टपदार्थ विलोकयितुं लोकं सर्वतः समागच्छंतं प्रशंसां कुर्वतं दृष्ट्वा हर्षकरणेन अथवा अनाच्छादितस्नेहादि भाजने त्रसाणां जीवानां निपातनेन संजाता सामंतोपनिपातिकी ।१४। राजाद्यादेशानितरां यंत्रशस्त्राद्याकर्षणेन संजाता नैशस्त्रिकी ।१५। जीवेन श्वानादिना अजीवेन शस्त्रादिना शशकादिकं स्वहस्तेन मारयतः स्वास्तिकी ।१६। जीवाजीवयोराज्ञापनेन स्वेच्छया व्यापाररूपेण आनयनेन वा आज्ञापनिकी आनयनिकी वा ।१७। जीवाजीवयोर्विदारणेन स्फोटने न वैदारणिकी ।१८। शून्यचित्ततया वस्तूनामादान-ग्रहणेन अनाभोगिकी ।१९। इह परलोकविरुद्धाचरणेन अनवकांक्ष प्रत्ययिकी ।२०। अन्या अपरा एकविंशतितमा । मनोवचनकाययोगदुःप्रणिधानेन निवृत्ता प्रायोगिकी ।२१। अष्टानां कर्मणां समुदायेन या भवति सा | सामुदायिकी ।२२। मायालोभाश्रिता प्रेमिकी ।२३। क्रोधामानाश्रिता द्वेषिकी ।२४केवलिनां केवलकाययोगजनितबंधेन संजाता ऐर्यापथिकी ।२५। एवं क्रियाः पंचविंशतिः। एवं पूर्वोक्त सप्तदशभेदानां पंचविंशतिक्रियाणां च मीलने द्विचत्वारिंशत् भेदा आश्रवस्य ज्ञातव्याः । इत्थं पंचमं आश्रवतत्वम् ।
षष्ठं संवरतत्त्वं विवृणोति ES समिइ गुत्ति परीसह, जइधम्मो भावणा चरित्नाणि । पण ति दुवीस दस बार, पंच भेएहिं सगवन्ना ॥२०॥
समिइ इति-संवरतचस्य सप्तपंचाशत् भेदाः। ते च एवं ज्ञातव्याः। यथा समितयः पंच, गुप्तयस्तिस्रः, परीषहाः
RECARALLECTOR
For Private and Personal Use Only