________________
Shri Mahavir Jain Aradhana Kendra
www kobarth.org
Acharya Shri Kailassagarsur Gyanmandir
RECER
जी. वि.
सटीक.
॥२१॥
%
इह हि शरीरप्रमाणमुत्सेधाङ्गुलि(ल)निष्पन्न, यच्च धनुपश्चतुर्हस्तप्रमाणं निष्पन्न, तेषां नारकाणां शरीरप्रमाणं प्रतिपृथिवि विज्ञेय । एतत्स्वाभाविक शरीरप्रमाणं । उत्तरक्रियं तु स्वाभाविकशरीरप्रमाणात्सप्तस्वपि पृथिवीषु द्विगुणं ज्ञेयं । अथ जघन्यतस्तु सप्तस्वपि पृथिवीपु द्विविधोऽपि स्वाभाविक उत्तर क्रियश्च क्रमादङ्गुलस्याङ्ख्यातांशः सङ्ख्यातांशश्च, इयं द्विधाऽप्यवगाहना उत्पत्तिसमये नान्यदा । केचित्तु जघन्यमुत्तरवैक्रियमप्य गुलासङ्घयातभागप्रमाणमाहुः। यदागमः “जहणं' भवधारणिज्जा अंगुल स असंखज्जइभागं, उत्तर वेउब्बिया वि अंगुलस्त असंखेज्जइभागं" इति । इह ग्रन्थकृता जघन्याऽवगाहना नोक्ता तथापि प्रस्तावादुक्ता । तथा प्रतिप्रस्तटं जघन्यमध्यमोत्कृष्टदेहप्रमाणविशेषो ग्रन्थगौरवभयानोच्यते, तच्चान्यशास्त्रेभ्योऽवसेयमि(इ)ति गाथार्थः ॥२९॥
अथ प्रस्तावान्नारकाणां शरीरप्रमाणमुक्त्वा पंञ्चानामपि गर्भजसंमूछिमपश्चेन्द्रियतिरश्चां शरीरप्रमाणमाह - जोयणसहस्समाणा, मच्छा उरगा य गव्भया हुंति । धणुहपुहुत्तं पक्खी, भुयचारी गाउयपुहुत्तं ॥३०॥
व्याख्या--योजनसहस्रप्रमाणशरीरा मत्स्या उरगाश्च गर्भजा भवन्ति । तत्र योजनसहस्रमानं स्वयम्भूरमणमत्स्यानामवसेयं । तथौघत उरगाणां गर्भजानां वहिद्वीपवर्तिनामुत्कृष्टतो देहप्रमाणमवसेयमिति । मत्स्यशब्देन जलचरा ग्राह्याः । चकारात्संमूर्छिमा अपि मत्स्यास्तत्प्रमाणशरीरा भवन्ति । तथा पक्षिणो गर्भजा धनुःपृथक्त्वं । पृथक्त्वसंज्ञा पूर्वोक्तैवात्र ज्ञेया । प्राकृतत्वाद्वचनव्यत्ययः ।
१ जघन्येन भवधारणायमङ्गुलस्याङ्ख्येयभागः उत्तरक्रियमप्यसङ्गुलस्यासंख्येयभागः २ मत्स्या द्विप्रकारा इति पञ्चानामिति
TASHATARKARSHAN
ARA-%
AL
|॥२२॥
For Private and Personal Use Only