________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
l
*
IP सास्वाभाव्याच सदावस्थाना (स्थिता) नीत्यर्थः । तेऽपि पञ्चप्रकारा एव सन्ति । तेषामायुःप्रमाणादि प्रकटत्वानोच्यते । इत्युक्तं
ज्योतिष्काणां स्वरूपं । अथ क्रमायातं वैमानिकस्वरूपं निरूपयति-तथा दुविहा० तत्र विशिष्टपुण्यैर्जन्तुभिर्मान्यन्ते उपभुज्यन्त इति विमानानि तेषु भवा वैमानिकाः, ते च द्विधा कल्पोपपन्नाः कल्पातीताश्च । तत्र कल्पः स्थितिमर्यादा जीतमित्येकार्थाः। स चेन्द्रस्तत्सामानिकादिव्यवस्थारूपस्तं प्रतिपन्नाः कल्पोपपन्नाः। ते तु सौधर्म १ ईशान २ सनत्कुमार ३ माहेन्द्र ४ ब्रह्म ५ लान्तक ६ शुक्र७ सहस्रार ८ आनत प्राणत १० आरण ११ अच्युत १२ निवासिनः । परतस्तु ग्रैवेयकानुत्तरविमानवासिनः सर्वेषामपि तेषामहमिन्द्रत्वात्ते कल्पातीताः सामान्यतया । अथ नामतो ग्रैवेयकानां विशेषो निरूप्यते, तद्यथा-'सुदरिसण १ सुप्पबुद्धं २, मणोरमं ३ सबभद ४ सुविसालं ५ । सोमणस ६ सोमाणस ७, पियंकरं ८ चेव नंदिकरं ९ ॥१॥ विजयं १ वेजयन्तं २, जयन्त ३, मपराजितं च ४ सवढे । एएसु चेव गया, कप्पाईया मुणेयव्वा ॥२॥” इत्युक्ता द्विधा अपि वैमानिका देवाः । एवं सर्वे पञ्चेन्द्रियाणां भेदा ज्ञेयाः ॥ २४॥ ___अथाद्याद्वितीयगाथायां जीवा द्विधा उक्ताः सिद्धाः सांसारिकाश्च । तत्र सांसारिकाणां जीवानां गणनिकामात्रं विशेषो दर्शितः । अथ सिद्धस्वरूपं निरूपयति । अत्र सूत्रकृता व्यत्ययः प्रदर्शितः । तत्तु सर्वसांसारिकव्यवहारातीतत्वात्पूर्व तेषां सिद्धानां विशेषो
१ सुदर्शनं सुप्रबुद्ध मनोरमं सर्वभद्रं सुविशालं सुमनसं सौमनस्यं प्रियङ्करं चैव नन्दिकरम् ॥ १॥ विनयं च वैजयन्तं जयन्तमपराजितं Bाच सर्वार्थम् । एतेषु चैव गताः कल्पातीताः ज्ञातव्याः ॥२॥
२ संसारवासादेव मुक्तिरिति हेतुरपि प्रोक्त एवं प्राक्
निA5AASHA
****
***
*
*
*
For Private and Personal Use Only