SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir विजययोरन्तनदीनामभाव एवास्ति अत एतेषु चतुर्धपि प्रत्येकं सामस्त्येनाष्टाविंशतिरष्टाविंशतिसहस्राणि नद्यःसन्ति । गङ्गासिंधुसम्बन्धिन्यो नापराः । यावती च कच्छविजये भूमिरन्तनदीमतां मुकच्छादीनां द्वादशानामप्येन्येषां च तावत्येव नाधिका, अतः कथं तेषु बहुतरा नद्यो ग्राहवत्याद्यन्तनदीसंयोगेऽपि विशेषभूमेरभावात् सम्भवन्ति ? अत्राह-नैतत् संवादकोटिमाटीकते यतो जम्बूद्वीपप्रज्ञप्तावप्यन्तनदीनां प्रत्येकमष्टाविंशति नदीसहस्रलक्षणः परिवारो भणितस्तथा च तद्वाक्यं “गाहावई महानई पवढा समाणी सुकच्छमहाकच्छविजये दुहा विभयमाणी २ अट्ठावीसाए सलिला सहस्सेहिं समग्गा दाहिणेणं सीयं महानई समुप्पेई" अपरेऽनूचानाः पुनरित्थं प्रवदन्ति-यथा अष्टाशीतिग्रहाश्चन्द्रस्यैव परिवारतया प्रसिद्धा अपि सूर्यस्यैव एत एव परिवारः न पुनरन्यः पृथक् प्रतीयते। उक्तं च समवायाङ्गवृत्ती अष्टाशीति महाग्रहा पते यद्यपि चन्द्रस्यैव परिवारोऽन्यत्र श्रूयते तथापि सूर्यस्यापीन्द्रत्वादेत देवपरिवारतयाऽबसेया इति तथा गङ्गासिन्धुसम्बन्धिन्य एवाष्टाविंशतिरष्टाविंशतिर्नदीसहस्राणि अन्तर्नदीनामपि परिवार इति एवमपरविदेहेऽपि ज्ञातव्यमिति ॥ २४ ॥ ____ अथ सूत्रकारोऽमुमेवार्थ स्पष्टयन् सकलजम्बूद्वीप-नदीनां संख्यामाहसीया सीओया वि य, बत्तीससहस्स पंचलक्खेहि। सब्वे चउदसलक्खा, छप्पन्नसहस्स मेलविया ॥२५॥ सीया इति-शीता नदी पश्चभिलक्षात्रिंशता सहीनदीभिः समं जर्षि वजन्तीति पूर्वतरगाथायाः सम्बन्धो गृह्यते । तथा शीतोदा अपि पृथगेतावतैव परिवारेणावगन्तव्याः। ततः सर्वसंख्यया कि जातमित्याह-सव्वेत्यादि सर्वे नदीवाचिनोऽङ्का इति गम्यते। यदि वा प्राकृत्वाल्लिङ्गव्यत्यये सर्वा नद्यः मेलविय त्ति मेलिता इति णिगन्तोऽपि मूलार्थाद्योतकः यथा रामो HALARIGLIATRICIANICO For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy