________________
Shri Mahavir Jain Aradhana Kendra
द. प्र०
॥२०॥
www.kobatirth.org
ददतु वितरन्तु ||४३|| ग्रन्थकारः स्वनाम कथयति
टीका - सम्पइ तुम्हेति० हे जिना ! हे परमेष्ठिनो भवन्तः सम्प्रति शीघ्रं मम मोक्षपदं - शिवपदं ददतु दिशन्तु दिन्तु इति क्रियापदं भवन्त इति कर्तृपदमध्याहार्थं । अथवा प्राकृते हि सर्वे विधयो विकल्प्यन्ते इतिवचनात् युष्मदर्थे अन्यदर्थवचनप्रवृत्तिरित्यर्थः । कथम्भूतं ? मोक्षपदं दण्डत्रिकविरतिसुलभं दण्डूयन्ते सर्वस्वापहारेण लुप्यन्ते जन्तवः प्राणिन एभिरिति दण्डाः मनोवाक्कायरूपा इत्यर्थस्तेषां त्रिकं दण्डत्रिकं दण्डत्रिकस्य विरतिर्विरमणं दण्डत्रिकविरतिः दण्डकत्रिकरित्या सुलभं सुप्रापं दण्डत्रिकविरतिसुलभं किभूतस्य मम भक्तस्य-भक्तिमतः केषां ? युष्माकं पुनः किंभूतस्य मम ? दण्डक पदभ्रमण भग्नहृदयस्य दण्डपदेषु सूक्ष्मवादरपर्याप्तापर्याप्तरूपेषु भ्रमणं पुनर्गत्यागतिरूपं तस्मात् भग्नहृदयस्य निवृत्तचित्तस्येत्यर्थः । दण्डकानां पदानि दण्डपदानि दण्डपदेषु भ्रमणं दण्डक पदभ्रमणं दण्डक पदभ्रमणात् भग्नं-निवृत्तं हृदयं चित्तं यस्य स दण्डकपद भ्रमण भग्नहृदयस्वस्य दण्डपदभ्रमण भग्नहृदयस्य इति गाथार्थः ॥ ४३ ॥
सिरिजिण हंसमुणीसर- रज्जे सिरिधवलचंदसी सेण । गजसारेण लिहिया, एसा विन्नत्ति अपहिया || ४४||
(अत्र०) श्रीजिनस मुनिनामानो ये श्रीजिनसमुद्रसूरि पट्टप्रतिष्ठिताः मुनीश्वराः खरतरगच्छाधिपतयः । तेषां राज्यं गच्छाधिपत्यलक्षणं तस्मिन् विजये सैद्धान्तिकशिरोमणीनां श्रीधवलचन्द्रगणीनां शिष्येण संविग्नपण्डिता भयोदयगणि ललितपालितेन गजसारगणिना नाम्ना साधना । एपा विचारपटत्रिंशिकारूपा श्रीतीर्थकतां विज्ञप्रिलिखिते तिपदेनौद्धत्यं परिहतं । यद्रा पूर्व
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
अब ०
॥२०॥