SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir सटीक कर अव० ॥१४॥ -- शत्सागराणि उत्कृष्टा स्थितिर्भवति । अथ व्यन्तराणां स्थितिमाह-वन्तरेति० व्यन्तरदेवदेवीनां दशवर्षसहस्राणि जघन्या | स्थितिः स्यात् । अथ उत्कृष्टां स्थितिमाह-व्यन्तरदेवानां पल्योपमं व्यन्तरदेवीनां तु पल्यार्द्ध ज्योतिप्काणां चन्द्ररविग्रहनक्षत्राणां च वर्षाणां लक्षेण धिकं पल्योपममुत्कृष्टमायुरवगन्तव्यम् । एपां किश्चिद्विवरणमाह-चन्द्राणां लक्षणाधिकं पल्योपममायुस्ततो रवीणा वर्षाणां सहस्राधिकं पल्योपमं ततो ग्रहाणां पल्योपमं ततो नक्षत्राणां पल्योपमार्द्ध ततस्तारकाणां पल्यस्य चतुर्थो भागः । एषां Bा देवीनां स्थितिमाह-चन्द्रविमानवासिदेवीनां पञ्चाशद्वर्षसहस्राधिकं पल्यार्द्ध ततः सूर्य देवीनां पञ्चशतवाधिकं पल्याच ततो ग्रह देवीनां पल्यार्द्धमेव नक्षत्रदेवीनां विशेषाधिका पल्यस्य चतुर्थों भागः ततस्तारकदेवीनां किश्चिदधिकः पल्यस्याष्टमो भागः । अथ ज्योतिष्काणां जघन्यां स्थितिमाह-चन्द्रादिदेवदेवीरूपाणां चतुर्णा युगलानां पल्यस्य चतुर्थो भागः पञ्चमके युगले तारकदेवदेवीरूपे पल्याष्टमो भागः ॥२७ ।। अमुराणां स्थितिमाहअसुराण अहियअयरं, देसूणदुपल्लयं नवनिकाए । बास्स वासुणपणदिण, छम्मासुकिट्ठ विगलाउ ॥२८॥ (आ०) असुराणां चमरादीनां कियताप्यधिकमंतरं सागरोपमम् , शेषे निकायनवके देशोनपल्योपद्विक, दक्षिणदिशमाश्रित्य द्वयर्धपल्योपम, उत्तरस्यां तु द्वे देशोनपल्योपमे । द्वीन्द्रियाणां द्वादशवर्षाणि । त्रीन्द्रियाणामेकोनपश्चाशदिनानि । चतुरिन्द्रियाणां पण्मासा उत्कृष्टामायुः । २८ । उक्तोत्कृष्टा स्थितिः । अथ जघन्यान्तामेवाह ऊबर ॥१४॥ For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy