SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir नस-34-% A सटोक. अव० % जिनागमस्तच्चेह " सरीरमोगाहणा य संघयणा सण्णेत्यादिरूपं" तस्य विचारो विचारणं तस्य लेशस्तस्य देशनतः कथनतः । | कैः सह ?, श्रीभगवत्यादिगाथाक्रमनिबद्धदण्डकसंज्ञित २४ जीवस्थानः, श्रृणुत 'भो भव्या इति-"अप्रतिबद्ध श्रोतरि, !! वक्तुर्वाचः प्रयान्ति वैफल्यम्" इतिवचनात् श्रोतसम्मुखीकरणार्थम् ॥१॥ अथ दण्डकमाह (टीका) प्रणम्य परया भक्त्या, जिनेन्द्रचरणाम्बुजम् । लघुसङ्ग्रहणीटीका, करिष्येऽहं मुदा बराम ॥१॥ नमि० चतुर्विशतिजिनान् नत्वा-अभिनम्य चतुर्विंशतिदण्डकैः कृत्वा तानेव-जिनाने शदिनाथप्रभृतीनई स्तोप्यामिस्तवीमीत्यर्थः । कस्मान् ? तस्सुनत्ति 'तत्सूत्रविचारलेशदेशनतः । तेषां-भगवतां सूत्रं-सिद्धान्तस्तत्सूत्र तत्सूत्रस्य विचारस्तस्सूत्रविचारः तत्सूत्रविचारस्य लेशो-लवः तत्सूत्रविचारलेशः तत्सूत्रविचारलेशस्य देशन-कथनं तस्मात् इति तस्सूत्रविचारलेशदेशनतः 'भो भव्वा!' भो भविक, ! यूयं श्रृणुत-श्रवणविषयं कुरुत इत्यर्थः। सुकरत्वाल्लेशतः प्रथमनाथाया व्याख्यानं कृतम् ॥ १॥ अथ चतुर्विंशतिदण्डकनामान्याह नेरइआ असुराई, पुढवाई बेइंदियादओ चेव । गमयतिरियमणुस्सा वन्तरजोइसियवेमाणी ॥२॥ (अव०) सप्तपृथिवीनैरयिकाणामेको दण्डकः, भवनपतीनामसुरादिदशनिकायभेदादश दण्डकाः, पृथिव्यादीनां पञ्च, 4 For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy