SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir न. त. अब० ॥१६॥ BALAME SHARA जिणेहिं पवेईयं" इत्यादि शुभात्मपरिणामरूपेण श्रद्धाति कोऽर्थः श्रद्धानं कुर्वति । जीवादिपदार्थज्ञानरहितेऽपि जीवे सम्यक्त्वं भवति । अथ सम्यक्त्वस्वरूपं कथयति । सन्वाइजिणेसर भासिआई वयणाइ नन्नहा हंति । इय बुद्धि जस्स मणे, सम्मत्तं निचलं तस्स ।। ४०॥ ४ सव्वाइ-इति सर्वाणि जिनेश्वरभाषितानि वचनानि न अन्यथा भवंति । इति बुद्धिर्यस्य मनसि सम्यक्त्वं निश्चलं तस्य भवति । अथ सम्यक्त्व फलमाह 3 • अंतो मुहुत्त मित्तं, पि फासिअं हुज्ज जेहिं सम्मत्तं । तेसिं अवड्डपुग्गल परिअट्टो चेव संसारो॥४१॥ अंतो मुहुत्त-इति अंतर्मुहूर्त्तमपि कालं यैः सम्यक्त्वं स्पष्टं भवति । तेषां अपार्द्धः अर्द्धपुद्धलपरावर्तरूपः संसारो भवति । आशातना बहुलानामपि न अधिकसंसारः स्यात् । शुद्ध सम्यक्त्वाराधनेन केचन तेनैव भवेन सिद्धथंति केचन तृतीयसप्ताष्टभवान्नातिकामति किंतु सिद्धलं शीघ्रं प्राप्नुवन्ति । अथ पुद्गलपरावर्तस्वरूपमाह । उस्सप्पिणी अणंता, पुग्गलपरिअट्टओ मुणेअब्बो । तेणंताती अद्धा, अणागयद्धा अणंतगुणा ॥ ४२ ॥ (अवचूरि नास्ति) व ॥१६॥ लन For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy