________________
Shri Mahavir Jain Aradhana Kendra
www.kobatiran.org
Acharya Shn Kailassagarsun Gyanmandir
यथाख्यात ५ नामानि । तत्र सामायिक सर्वसावधव्यापारपरित्याग निरवद्यव्यापारासेवनरूपं ज्ञातव्यं ।। छेदोपस्थापनीयं गणाधिपेन प्रदत्तं प्राणातिपात विरमणादिपंचमहाव्रतरूपं ।२। परिहारविशुद्धिकं नव साधवो गच्छात् पृथग् भूत्वा अष्टादशमासान् यावत्यत्सिद्धांतप्रोक्तरीत्या तपः कुर्वति तत्परिहारविशुद्धिकं ज्ञेयं ।३। सूक्ष्मसंपरायं सूक्ष्मसंपरायाख्यदशमगुणस्थानक प्राप्तानां साधूनां यच्चारित्रं तत् सूक्ष्मसंपरायं ।४। यथाख्यातं सर्वेषु कपायेषु सर्वक्षयं प्राप्तेषु साधूनां यच्चारित्रं तत् यथाख्यातं ॥५॥ एतेषां चारित्राणां मध्ये सांप्रत प्रथमचारित्रद्वयं विद्यमानमस्ति शेषाणि त्रीणि चारित्राणि व्युच्छिन्नानि । एवं चारित्रपंचकं व्याख्यातं । एवं समितीनां पंच भेदाः गुप्तीनां त्रयः परीपदानां द्वाविंशतिः यतिधर्मस्य दश भावनानां द्वादश चारित्राणां पंच भेदाः इति सप्तपंचाशद्भेदाः संवरतत्त्वस्य संजाताः । इति षष्ठं संवरतत्त्वं संक्षेपतो व्याख्यातम् ।२६-२७॥
ड अथ सप्तमं निर्जरातत्त्वं व्याख्यानयति 8 अणसण मूणोअरिया, वित्ती संखेवणं रसबाओ। कायकिलेसो संली-णया य बज्झो तवो होइ ॥२८॥ पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ । झाणं उस्सगो विअ, अभितरओ तवो होई ॥२९॥ बारसविहं तवो णि ज्जरा य बंधो चउ विगप्पो अ। पयई ठिइ अणुभागो, पएस भेएहिं नायव्वो ॥३०॥ ___अणसण इति पायच्छितं इति-धारसविहं इति । तत्र वारसविहं इति-गाथामध्यात् पदमेकं । (व्याख्यानयति ) द्वादशप्रकारं तपो निर्जरा प्रोच्यते । तत् तपो बाह्याभ्यंतरभेदाभ्यां द्विधा स्यात् । तत्र बाह्यं तपः पविधं अनशन १
ALSARALATKAAR
For Private and Personal Use Only