________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
अब
न. त० ॥१०॥
अशिष्टा चेष्टा न कार्या ॥१०॥ शय्यापरीषहः उच्चावचासु शय्यासु शीतोष्णकालादौ मनसि उद्वेगो न विधेयः ॥११॥ आक्रोशपरीषहः अज्ञानलोकप्रोक्तवैभाष्यवाक्य श्रवणे कोपो न कार्यः दृढप्रहारिवत् ॥१२॥ वधपरीषहः कोऽपि दुरात्मा साधूनां वधं करोति तथापि साधुभिः क्रोधो न विधेयः स्कंदकसूरिशिष्यवत् ॥१३॥ याञ्चापरीषहः भिक्षावृत्तिकाले परगृहेषु याचने दुःखं मनसि न धार्य ।१४। अलाभपरीषहः अंतरायकर्मोदयात् निर्दोषभिक्षालाभाभावेऽपि चित्ते उद्वेगो न कार्यः ढंढणकुमारवत् ।१५। रोगपरीषहः उग्ररोगसंभवेपि आर्तध्यान न कार्य सम्यक् सह्यं सनत्कुमारवत् ।१६। तृणपरीषहः संस्तारकादौ दर्भादितृणव्यापारे देहपीडायामपि दुःखं न चिंत्यं ।१७। मलपरीपहः मलस्वेदादि शरीरात् न स्फेटनीयं किंतु यावज्जीवं सम्यक् सहनीयं ॥१८॥ सत्कारपुरस्कारपरीषहः बहुलोकनरेश्वरादिकृत स्तुतिवंदनादेः चित्तोन्मादो न कार्यः उत्कर्षों | मनसि न कार्यः ।१९। प्रज्ञापरीषहः बहुज्ञान संभवेऽपि आत्मीयचित्ते गर्यो न कार्यः ।२०। अज्ञानपरीषहः ज्ञानावरणीयकर्मोदयात् पठतामपि पाठो नागच्छति तथापि दुःखं मनसि न कार्य किंतु कर्मविपाक एव चिंत्यः ॥२१॥ सम्यक्त्वपरीषाः | जिनशासनविषये देवगुरुधर्म विषये च संदेहो न विधेयः ।२२। एवं द्वाविंशतिः परोषहा व्याख्याताः ॥२१-२२।
अथ यतिधर्मों दशधा-दशप्रकार: खंति मद्दव अज्जव, मुत्ती तव संजमे अबोधव्वे । सच्चं सोअं आकि-चणं च बंभं च जइधम्मो ॥२३॥
खति इति-क्षमा-मार्दव-आर्जव-निर्लोभता -तपः-संयम-सत्य-शौच-अकिंचनत्व-ब्रह्मस्वरूपः । तत्र क्षमा क्रोधजयः
RECC-%ESAAC
REAs55
-काबाट
For Private and Personal Use Only