________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsuri Gyanmandir
षत्रिभागमात्रमपि मनोऽस्य नाचालीत्। अनुरागबलात्कारपूत्कारभीदर्शनहत्यादानादिविभीषिकाभिरपि | नाक्षुभत् । तदेष मन्ये महावज्रमयो न देवकन्याभिर्न विद्याधरीभिर्न नागाङ्गनाभिश्वाल्यते मानुषीणां तु का कथा?" अस्मिन्सूरर्द्धर्मस्थैर्य श्रुते नृपो विस्मयानन्दाभ्यां कन्दम्बमुकुलस्थूलरोमाञ्चकञ्चुकितगात्रः संवृत्तः। दभ्यो च
गुरुं ध्यानप्रत्यक्ष कृत्वा न्युछने यामि वाक्यानाम् ।
रशोर्याम्यवतारणे बलिः क्रियेऽहं सौहार्दहृद्याय हृदयाय ते ॥१॥ प्रातर्गुरवः समागुः। राजा हूणो न वदति किश्चित् । सूरिभिर्भणितम्-"राजन् ! मा लजिष्ठाः। महर्षीणां दूषणभूषणान्वेषणं राज्ञा कार्य न दोषः।" राज्ञोक्तम्-" अलमतीतवृत्तान्तचर्चया । एतदहमुत्तम्भितभुजो ब्रुवे युष्मान्द्रनधनानवलोक्य
" भन्यास्त एष धवलायतलोचनानां तारुण्यदर्पघनपीनपयोधराणाम् । भामोदरोपरिलसचिवलीलतानां रष्ट्वाऽऽकृति विकृतिमेति मनो न येषाम् ॥१॥"
For Private And Personal