SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra चतुर्विंशति ॥ २६ ॥ www.kobatirth.org जं दिट्टी करुणातरङ्गियपुडा एयरस सोमं मुहं । आयारो पसमायरो परियरो संतो पसन्ना तणू ॥ तं नूणं जरजम्ममच्हरणो देवाहिदेवो इमां । देवाणं अवराण दीसह जओ नेयं सरूवं जए ॥ Acharya Shri Kailashsagarsuri Gyanmandir इत्यादि नवीननमस्काराः । ततो जिनभटाचार्यदर्शनम् । प्रतिपत्तिः । परिश्रम् । सूरिषदवी । आवश्यके चक्कीत्यादिदुष्करत्वादावश्यकं तेनैव विवृतम् । 'कविचासर्वशः' इति बिरुदम् । रहस्यपुस्तका देवताभ्यो लब्धाः । ते चादरेण जितदिपटाचार्याच्छित ८४ मठप्रतिबद्धचउरासीनामकप्रासादस्तम्भे विविधौषधनिष्पन्ने जलज्वलनाद्यसाध्ये क्षिप्ताः । एकदा भागिनेयौ हंसपरमहंसी पाठयति प्रभुः निष्पन्नौ । परं बौद्धतर्कान्खे न पिपठिषतः । तौ गुरुणा वार्यमाणावपि तत्पार्श्व गती । जरतीगृहे उत्तारकः । बौद्धाचार्यान्ति तद्वेषस्थी पठतः । कपलिकायां रहस्यानि लिखतः । प्रतिलेखनादिसंस्कारवशादयालु हव ज्ञात्वा गुरुगाऽचिन्ति- “ ध्रुवं श्वेताम्बरावेतौ । ” द्वितीयाहे सोपानश्रेणी खव्याऽद्वियमालिलिखे । तदान्नायाती तो पादौ तत्र न दत्तः । रेखाचयाङ्कस्तत्कण्ठश्च । बुद्धोऽयं जात इति कृत्वा उपरि पादो दत्तः । उपरि चटितौ । गुरुणा दृष्टौ । गुरोः | समक्षं निषण्णौ । तौ गुर्वास्यच्छायापरावर्त दृष्ट्वा तत्कैतवं तत्कृतमेव सत्या जठरपीडामिषेण ततो निर कामताम् । कपलिकां लाया गतौ तौ । विलोकापितौ व हलः । राजा कथितम् - " सितपटावुत्कटकपट तवं लात्या यातः । कपलिकामानायय । ” पृष्ठे सैन्यमरूपं गतम् । दृष्टिदृष्टिः । द्वावपि सहस्त्रयोधौ तौ । For Private And Personal प्रवन्धः ॥ २६ ॥
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy