SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्धः चतुर्विशति ॥२३॥ इत्युक्तोऽपि विषणात्मा देवादित्यः कुकर्मणा । तां धीं प्रेषयामास सभृत्या बलभी पुरीम् ॥ ८॥ कालेन तत्र साऽमृत पुत्रं पुत्री च सुद्यतम् । तत्रैवोवास सुचिरं जनकार्पितजीविका ॥ ९॥ क्रमेण वधाते ती पुत्री थालार्कलेजसौ । याददष्टौ व्यतिक्रान्ता वत्सराः क्षणवत्तयोः ॥१०॥ तावदध्यापकस्यान्ते पठित तो निवेशिती। कल हेर्भ निपितृकमृचिरे लेखशालिकाः ॥ ११ ॥ सद्गिरा विद्यमानोऽर्भः प्रपरछ जननी निजाम् । कि मातास्ति मे तातो येन लोकोक्तिरीदशी ॥१२॥ माता जगाद नो वेनि किं पीडयसि पृच्छया। ततः खिनः स सत्चाट्यो मर्तुमच्छद्विपादिभिः ॥१॥ साक्षादागत्य तं भानुरूचेऽहं यत्स!ते पिता । पराभयकरो यस्ते तस्याहं प्राणहारकः ॥१४॥ इत्युक्त्वा कर्करं सूक्ष्ममेकं तस्य समार्पयत् । ताज्यो तेन त्वया द्वेषी सद्यो मर्तेति चादिशत् ॥ १५॥ तेन कर्करशस्त्रेण पारस बलवत्तरः। विद्रवन्तं वियनामवधील्लेखशालिकम् ॥ १६ ॥ बलभीपुरभूपेन श्रुतो बालबधः स तु । कुपिनस्तं शिशु सद्यो जनैः स्वान्तिकमानयत् ।। १७ ॥ उक्तश्च रे ! कथं हंसि नृशंश! शिशकानमून् । बालः प्रत्याहन परं बालान्हन्मि नृपान पि ॥१८॥ इत्थं घदन्महोपालमहन् करकेण लग। मृतस्य तस्य साम्राज्य सरा-नि विक्रमी ।। १९॥ शिलादित्य इति ख्यातः सुराष्ट्राराष्ट्रभास्करः। लेभे सूर्याद्वरं वाहं परचक्रोपमद्देकम् ॥ २०॥ निजां स्वसारं स ददी भृगुक्षेत्रमहीभुज असूत सा सुतं दिव्यतजसं दिव्यलक्षणम् ॥ २१ ॥ 1॥ २३ ॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy