________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चतुर्षिशति
प्रवन्धः
॥१७॥
वादे जिताजिते को बदेत् ?" सिद्धसेनेनोक्तम्-" एते गोपालकाः सभ्या भवन्तु ।" वृद्धवादिना भणितम्-" तर्हि हि ।" ततः सिद्धसेनस्तत्र नगरगोचरे चिरं संस्कृतेन जल्पमनल्पमकरोत् । क्रमेण च स्थितः।। गोपैरुक्तम्-"किमप्ययं न वेत्ति ।” केवलघुच्चैः पूत्कारं पूत्कारं कर्णान्नः पीडयति । धिम् धिम् । वृद्ध ! त्वं ब्रूहि किश्चित् ।” ततो वृद्धवादी कालज्ञः कच्छां दृढं बद्धवा धिन्दिणिच्छन्दसा किडति"नवि मारियइ नवि चोरियइ परदारहगमणु निवारियइ । थोपाथोवमुदावियइ सागण्ड गुह गुजाईयइ ॥
पुनः पठति| गुलसिउंचावई तिलतांदली वेडिइं बजावई वांसली। पहिरणिओढणिदुइ कायली इण परिग्वालह पूजइ रुषी॥ नृत्यति च
कालउ कंबलु अनुनीवाटु छासिहिं खालड्डु भरिउ नि पाटु।।
अइवडु पडियउ नीलइ डाडि अबरकिसरगहसिंगनिलाडि ॥२॥” गोपा हृष्टाः प्रोचुः-" वृद्धवादी सर्वज्ञः अहो ! की श्रुतिसुखमुपयोगि पठति । लिइसेनस्तु असारपाठकः," इत्यनिन्दन् ।
For Private And Personal