SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्षिशति प्रवन्धः ॥१७॥ वादे जिताजिते को बदेत् ?" सिद्धसेनेनोक्तम्-" एते गोपालकाः सभ्या भवन्तु ।" वृद्धवादिना भणितम्-" तर्हि हि ।" ततः सिद्धसेनस्तत्र नगरगोचरे चिरं संस्कृतेन जल्पमनल्पमकरोत् । क्रमेण च स्थितः।। गोपैरुक्तम्-"किमप्ययं न वेत्ति ।” केवलघुच्चैः पूत्कारं पूत्कारं कर्णान्नः पीडयति । धिम् धिम् । वृद्ध ! त्वं ब्रूहि किश्चित् ।” ततो वृद्धवादी कालज्ञः कच्छां दृढं बद्धवा धिन्दिणिच्छन्दसा किडति"नवि मारियइ नवि चोरियइ परदारहगमणु निवारियइ । थोपाथोवमुदावियइ सागण्ड गुह गुजाईयइ ॥ पुनः पठति| गुलसिउंचावई तिलतांदली वेडिइं बजावई वांसली। पहिरणिओढणिदुइ कायली इण परिग्वालह पूजइ रुषी॥ नृत्यति च कालउ कंबलु अनुनीवाटु छासिहिं खालड्डु भरिउ नि पाटु।। अइवडु पडियउ नीलइ डाडि अबरकिसरगहसिंगनिलाडि ॥२॥” गोपा हृष्टाः प्रोचुः-" वृद्धवादी सर्वज्ञः अहो ! की श्रुतिसुखमुपयोगि पठति । लिइसेनस्तु असारपाठकः," इत्यनिन्दन् । For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy