SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशति प्रबन्धः अपरस्तु शूरो रणेषु चरणप्रणतेषु सोमो, वक्रोऽतिवक्रचरितेषु बुधोऽर्थयोधे । नीती गुरुः कविजने कविरक्रियासु मन्दोपि च ग्रह नया नहि वस्तुपालः ॥२॥ अन्यस्तुश्रीभोजवदनाम्भोजवियोगविधुरं मनः । श्रीवस्तुपालवक्त्रेन्दौ विनोदयति भारती ।। ३ ।। इतरस्तुश्रीवासाम्बुजमाननं परिणितं पश्चाङ्गलिछद्मतो, जग्मुईक्षिणपश्चशाखमयां पञ्चापि देवदुमाः। वाञ्छापूरणकारणं प्रणयिनां जिलैव चिन्तामणिजीता यस्य किमस्य शस्त्रपरं श्रीरामालस तत् ॥४॥ सर्वत्र लक्षदानम् । अष्टाहिकायां गतायां ऋषभदेवं गदगदोक्त्या मन्त्री अपृच्छत्" त्वत्प्रासादकृते नीडे, वसन् शृण्वन् गुणां स्तव । सङ्घदर्शनतुष्टात्मा भूयांस विहगोऽप्यहम् ॥५॥ यद्दाये द्यूतकारस्य यत्प्रियायां वियोगिनः । यद्राधावेधिनो लक्षे नयानं मेस्तुते मते ॥६॥ इत्याद्यकथयत् । एवं सङ्घोऽपि चलितः । ससङ्घः सचियः मरुदेवाशिखरादग्रे यावत् कियदपि याति । । तावत् श्रमवशविगलत्स्वेदक्लिन्नगात्रवसनान कत्यपि मालिकान् पुष्पकरण्डकभारितशिरसोऽपश्यत्। पृष्टास्ते- ॥१२३ ॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy