________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailashsagarsuri Gyanmandit
प्रबन्ध
चतुर्विशती ॥१२१ ॥
२४
नरेश्वराः सवेश्वराः। दत्तानि कौशयकटककुण्डलहारादीनि लोकेभ्यः। यतिपतिभ्यस्तु तदुनितानि वस्रकम्बलभोज्यादीनि । तदा श्रीनरचन्द्रसूरिभिः सानुज्ञातव्याख्या कृता।
चौलुक्यः परमाईनो नृपशतस्वामी जिनेन्द्राज्ञया निग्रन्थाय जनाय दानननन प्राप जाननपि।। स प्राप्तस्त्रिदिवं स्वचारुचरितैः सत्पात्रदानेच्छया त्वदपोऽवततार गुर्जरभुबि श्रीवस्तुपालो ध्रुवम् ॥१॥ "ध्वनितः सङ्घः। अथ चलितः सुशकुनैः ससको मन्त्री । मार्ग सप्तक्षेत्राण्युद्धरन् श्रीवर्द्धमानपुरासन्नमावासितः। तदा बर्द्धमानपुरमध्ये बहुजनमान्यः श्रीमान् रत्ननामा श्रावको वलाते । तद्गेहे दक्षिणावर्तः शहः पूज्यते । स रात्री करण्डान्नित्य स्निग्धगम्भीरं घुनघुनायते नृत्यति च। तत्तभावात्तस्य गृह चतुरङ्गा लक्ष्मीः । शङ्खन रात्रौ रत्न आलेपे-“तव गृहेऽहं चिरमस्थाम् । इदानीं तव पुण्यमल्पम् । मां श्रीवस्तुगलपुरुषोत्तमकरपङ्कजप्रणयिनं कुरु । सत्पात्रे मद्दानात् त्वमपीह परत्र च सुखी भव।" तस्माभिमायं व्यक्तं तज्ज्ञात्वा रत्नो विपुलसामच्याऽभिमुखो गत्वा मन्त्रीशं समई निमन्व्य स्वगृहे बहुपरिकर भोजयित्वा परिधाप्योचे-" एवमेवं शङ्खादेशो मे । गृहाणेमम् । " मध्याह-" न वयं परधनार्थिनः। पिशुनाच्छ असत्तां ज्ञात्वा तं ग्रहीष्यति स्वयं मन्त्री । तस्मात् स्वयमेव ददामि । इत्यपि मा शतिष्ठाः, निर्लोभत्यादस्माकममप्रभूणां च ।" इत्युक्त्वा विरते मन्त्रिणि रत्नेन गदितम्-"देव ! मगृहावस्थानमस्मै न रोचले । ततः किं
For Private And Personal