SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशति प्रबन्धः ॥११८॥ इति पादत्रयं पठित्या व्याख्याय पुरो गतः पान्थः। तेषु ग्राम्येष्वेकः सकौतुकः पृच्छं पृच्छं समुत- मगात् । दृष्टः कल्लोलमालाचुम्बितगगनायः समुद्रः। तुष्टः सः। अचिन्तयच-"इतो ऋद्धयः सर्वा लप्स्यन्ते।। प्रथमं तृषितः सलिलं पिबामि।" इति मत्वा पीतं तत् । दग्धकोष्टः । तेन पठति इति दूरे कर्णरसायनं निकटस्ष्तृणापि न शाम्यति । ___ वरवियराजिहिं जणु पियइ घट्ट घटुजलुएहिं सायरिअस्थिबहुतजलु छइ खारं किं तेण ॥१॥ तैरेव पदैनष्टः स्वास्पदं गतः। तथा वयमपि स्मः । मन्त्रिणोक्तम्-"कथं तथा यूयं यथा स प्राभ्यः । | सूरयस्तारमूचुः-"महामात्य ! वयमत्र श्रीपार्श्वनाथसेवकाः विद्यविदः, सर्वर्द्धयः । अवस्थाः शृणुनः। यथा| धवलकके श्रीवस्तुपालो मन्त्री सरस्वतीकण्ठाभरणो भारतीप्रतिपन्नपुत्रो विद्वजनमधुकरसहकारः सारासारविचारवेद्यास्ते इति । तदुत्कण्ठितास्तत्रागन्तुम् । इश्वरत्वाच न गच्छामः कापि । पुनश्चिन्तितं च-कदाचिद् तीर्थनत्यै एतात्र मन्त्री। तस्य पुरो वक्ष्यामः स्वैरं सूक्तानि । इति ध्यायतामस्माकं मन्त्रिमित्राः अत्रागताः। यावत्पठ्यते किमपि तावदसत्सम्भावनयाऽवज्ञापरा यूयं स्थिताः । ततः किं पठ्यते गच्छत. गच्छत उत्सूरं भवति ।" मन्त्री प्राह-" ममापराधः क्षम्यतां किमेतत्पठितुमारेभे भवद्भिः।" आचार्या जगदु:-“देव ! यदा युवां सपान्धवी श्रादक श्रेण्यऽग्रे राजराजेश्वरी दिव्यभूषणी, श्रावकाश्च धनाढ्या दृष्टाः, गीताचुच्छ्यश्च । |॥ ११८॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy