SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्ध चतुर्विशति ॥११२॥ क्तस्-" देव ! शीघ्रमेव कथापय वीरधवलाय अस्मद्वलेन । यथा-" यदि क्षत्रियोसि । तदा शीघ्रं युद्धायागच्छेः। अन्यथा अस्मदीयो भूत्वा जीवेः।" प्रेषितो भीमसिंहेन भट्टः । उक्तः समेत्य वीरधवलस्तत् । एवं श्रुत्वा वीरधवलः ससैन्यश्चलितः। भदं पुरः प्राहैषीत् । पञ्चग्रामाग्रे युद्धमावयोः। तत्र क्षेत्रं कारयन्नस्मि । | शीघमागच्छरित्याद्याख्यापयत् । सोऽपि तत्र ग्रामे समेतः सैन्येन सवलः । सङ्घटितं सैन्यद्वयम् । वर्तन्ते भटानां सिंहनादाः । नृत्यन्ति पात्राणि । दीयन्ते धनानि । पूज्यन्ते शस्त्राणि । बद्ध्यन्ते महावीराणां टोडराणि। त्रिदिनांते युद्धं प्रतिष्ठितम् । उत्कण्ठिता योद्धाः। बाहुजानामाहवो हि महामहः । सङ्ग्रामदिनादर्वाग् मन्त्रि| वस्तुपालतेजःपालाभ्यां स्वामी विज्ञप्त:-"देव! त्रयो मारवाः सुभटास्त्वया न संगृहीतास्ते परवले मिलिताः। तहलेन भीमसिंहो नि गर्जति । इति अवधार्यम् । चरैरपि निवेदितमेतन्नौ ।” राणकेनोक्तम्-यदस्ति तदस्तु। किं भयम् । जयो वा मृत्यु युधि भुजभृतां कः परिभवः।" मन्त्रिणा ज्यायसोक्तम्-"स्वामिन् ! कार्मुककर देवे के परे परोलक्षा अपि । यदुक्तम् कालः केलिमलङ्करोतु करिणः क्रीडन्तु कान्तासखाः कासारे वत कासराः सरभसं गर्जन्त्विह स्वेच्छया। ११२॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy